[Advaita-l] Fwd: Another verse similar to the famous one on Nava Vidha Bhakti

V Subrahmanian v.subrahmanian at gmail.com
Sun Jan 1 02:24:16 EST 2023


Another shloka similar to the famous shloka on Nava Vidha Bhakti in the
Brahma Vaivarta Purana.
The famous verse from Bhagavata:
श्रवणं कीर्तनं विष्णोः स्मरणं पादसेवनम्
अर्चनं वन्दनं दास्यं सख्यमात्मनिवेदनम्।
इति पुंसार्पिता विष्णौ भक्तिश्चेन् नवलक्षणा
क्रियते भगवत्यद्धा तन् मन्येऽधीतमुत्तमं॥
~ श्रीमद्भागवतम् ७-५-२३
ब्रह्मवैवर्तपुराणम्/खण्डः १ (ब्रह्मखण्डः)/अध्यायः ०६
https://sa.wikisource.org/s/129l
<https://l.facebook.com/l.php?u=https%3A%2F%2Fsa.wikisource.org%2Fs%2F129l%3Ffbclid%3DIwAR125ifbS6A1Y9oKQWLM8_8GgODISWnOOy61fb4EBs9TX4dPDwFrJFSoJOE&h=AT2-ahrgmaFtZIrYVFwxDqC2bLi7iLPLBhgltAciB9v0KvG6qIOGgCxq0NdIG1kbYuEXusiBYfW-RayV8DeCpVjNagYFM4dmntuP1ih84zhtZhwdyDFU6wMIqAe5y3YxFoM&__tn__=-UK-R&c[0]=AT1f3ZVNWYRh1QbpH0m66QO-4kt1wKl1HRYJY9L9rAuVSGDLIETlpoy7xXaE-6tz-9taPMTXhZXUx-b4-fvf7zPF1Wgxfq4SlyVTNHXmfZo3twXMhXgX2C4SsW2QGchEitwt>
A request addressed by Shiva to Srihari:
स्मरणं कीर्त्तनं नाम गुणयोः श्रवणं जपः ।।
त्वच्चारुरूपध्यानं त्वत्पादसेवाभिवन्दनम् ।। १५ ।।
समर्पणं चात्मनश्च नित्यं नैवेद्यभोजनम् ।।
वरं वरेश देहीदं नवधा भक्तिलक्षणम् ।। १६ ।।
Remembrance, Chanting, Hearing of the qualities of Sri Hari, Meditating on
beautiful form of Srihari, Worshiping His feet, Self-surrender, partaking
daily of the food offered to Him - Lord Shiva asks Srihari to grant these
nine types of devotion to him.
Here is Shiva's devotional proclamation:
त्वद्भक्तिविषये दास्ये लालसा वर्द्धतेऽनिशम् ।।
तृप्तिर्न जायते नाम जपने पादसेवने ।।११।।
त्वन्नामपञ्चवक्त्रेण गुणं सन्मङ्गलालयम् ।।
स्वप्ने जागरणे शश्वद्गायन्गायन् भ्रमाम्यहम्।।१२।।
आकल्पकोटिकोटिं च तद्रूपध्यानतत्परम् ।।
भोगेच्छाविषयेनैव योगे तपसि मन्मनः ।। १३ ।।
त्वत्सेवने पूजने च वन्दने नाम कीर्तने ।।
सदोल्लसितमेषां च विरतौ विरतिं लभेत् ।। १४ ।।
All I want is to be devoted to you forever.
Om
See an image here: https://groups.google.com/g/advaitin/c/AiOrCKh0y4g


More information about the Advaita-l mailing list