[Advaita-l] Fwd: Brahman by itself has no authorship; derives it from Maya - Varaha Purana

V Subrahmanian v.subrahmanian at gmail.com
Mon Feb 27 01:47:07 EST 2023


This chapter clearly states this premise of Vedanta:
वराहपुराणम्/अध्यायः १४४
https://sa.wikisource.org/s/b68
<https://sa.wikisource.org/s/b68?fbclid=IwAR3C_PiSEV-LcEzuaZJEyiabc29er8YNgHsc3LY14HYfKoTQJ4J3-pqheuc>
आनन्दरूपः शुद्धात्मा ह्यकर्त्ता निर्विकारकः ।। ४८ ।।
स्वां योगमायामाविश्य कर्तृत्वं प्राप्तवानसि ।।
The pure Brahman, i.e. Nirguna Brahman, has no authorship. It is Nirvikari,
Immutable. Authorship of Brahman is only through contact with Maya.
प्रकृत्या सृज्यमानेऽस्मिन्द्रष्टा साक्षी निगद्यते ।। ४९ ।।
Atma is merely a witness while Prakriti creates.
प्रकृतेस्त्रिगुणैरस्मिन्सृज्यमानेऽपि नान्यथा ।।
सान्निध्यमात्रतो देव त्वयि स्फुरति कारणे ।।१४४.५०।।
Just being in the presence of Prakriti (the world) makes one think that
You, Brahman, are the creator. An example of this is the red color of a
China rose flower (hibiscus) placed nearby seen in a colorless crystal:
स्फटिके हि यथा स्वच्छे जपाकुसुमरागतः ।।
प्रकाश्यते त्वप्रकाशाज्ज्योतीरूपं नताऽस्मि तत् ।। ५१ ।।
In Advaita alone this example for illusion is used many times:
Brahma sutra Commentary 3.2.11:
हि उपाधियोगादप्यन्यादृशस्य वस्तुनोऽन्यादृशः स्वभावः सम्भवति ; न हि स्वच्छः
सन् स्फटिकः अलक्तकाद्युपाधियोगादस्वच्छो भवति,
भ्रममात्रत्वादस्वच्छताभिनिवेशस्य ; उपाधीनां च अविद्याप्रत्युपस्थापितत्वात् ।
Brihadaranyaka Bhasya 2.1.20:
न स्वत आत्मनः संसारित्वम् , अलक्तकाद्युपाधि-
संयोगजनितरक्तस्फटिकादिबुद्धिवत् भ्रान्तमेव न परमार्थतः ।
Panchapadika:
कथं पुनः स्फटिके लोहितिम्नो मिथ्यात्वम् ? उच्यते — यदि स्फटिकप्रतिस्फालिता
नयनरश्मयो जपाकुसुममुपसर्पेयुः, तदा विशिष्टसंनिवेशं तदेव लोहितं ग्राहयेयुः ।
Thus it is the popular analogy in Advaita.
Om
See an image of crystal - red phenomenon:
https://groups.google.com/g/advaitin/c/xgiSGTHQhiM


More information about the Advaita-l mailing list