[Advaita-l] ***UNCHECKED*** Re: [advaitin] Shankara accepts BhAvarUpa ajnana BSB 4.1.15

Sudhanshu Shekhar sudhanshu.iitk at gmail.com
Thu Aug 31 06:16:08 EDT 2023


Namaste V Subramanian ji,

//When we read, for example, the Gaudapada Karika, earlier and this one,
along with Shankara's Bhashyam, we see that it is not possible to
distinguish the two: ajAti-vAda and DSV://

1. DSV is eka-jIva-vAda. ajAti-vAda is no-jIva-vAda (so to say).

2. DSV accepts birth through MAyA. ajAti-vAda accepts no birth whatsoever.

3. DSV posits srishTi. ajAti-vAda posits no srishTi whatsoever.

4. DSV accepts vivarta-drishTi which is also Aropa-drishTi. ajAti-vAda is
apavAda-drishTi.

The crux as per my understanding is -- DSV deals with the problem of
creation. ajAti-vAda does not have this problem to solve.

//All that could be said about DSV (EJV) is seen here.//

The moment we start delving into the question of creation, imho, we leave
ajAti-vAda and come within the domain of vivarta-vAda which is either DSV
or SDV. In DSV, MAyA in anirvachanIya or mithyA. In ajAti-vAda, MAyA is
tuchchhA (in all respect and not just ontologically).

VidyAraNya SwAmI says - तुच्छानिर्वचनीया च वास्तवी चेत्यसौ त्रिधा। ज्ञेया
माया त्रिभिर्बोधैः श्रौतयौक्तिकलौकिकैः॥

ajAti-vAda is basically apavAda of vivarta-vAda (DSV). We graduate from
mithyAtva of MAyA to tuchchhatva of MAyA. AchAryA's teaching in the cited
MANDUkya reference should be similarly understood.

I request you to share your views on tIkA of MadhusUdan SarasvatI on 2.83,
2.84 Samkshepa ShArIraka.

Regards.


On Thu, Aug 31, 2023 at 1:14 PM V Subrahmanian <v.subrahmanian at gmail.com>
wrote:

>
>
> On Thu, Aug 31, 2023 at 12:04 PM Sudhanshu Shekhar <
> sudhanshu.iitk at gmail.com> wrote:
>
>> Namaste V Subramanian ji.
>>
>>
>> Do you equate DrishTi-srishTi-vAda and ajAti-vAda?
>>
>
> Namaste
>
> When we read, for example, the Gaudapada Karika, earlier and this one,
> along with Shankara's Bhashyam, we see that it is not possible to
> distinguish the two: ajAti-vAda and DSV:
>
> न निरोधो न चोत्पत्तिर्न बद्धो न च साधकः ।
> न मुमुक्षुर्न वै मुक्त इत्येषा परमार्थता ॥ ३२ ॥
> प्रकरणार्थोपसंहारार्थोऽयं श्लोकः — यदा वितथं द्वैतम् आत्मैवैकः परमार्थतः
> सन् , तदा इदं निष्पन्नं भवति — सर्वोऽयं लौकिको वैदिकश्च व्यवहारोऽविद्याविषय
> एवेति । तदा न निरोधः, निरोधनं निरोधः प्रलयः, उत्पत्तिः जननम् , बद्धः संसारी
> जीवः, साधकः साधनवान्मोक्षस्य, मुमुक्षुः मोचनार्थी, मुक्तः विमुक्तबन्धः ।
> उत्पत्तिप्रलययोरभावाद्बद्धादयो न सन्तीत्येषा परमार्थता ।
> कथमुत्पत्तिप्रलययोरभाव इति, उच्यते — द्वैतस्यासत्त्वात् । ‘यत्र हि
> द्वैतमिव भवति’ (बृ. उ. २ । ४ । १४)
> <https://advaitasharada.sringeri.net/display/bhashya/Brha?page=2&id=BR_C02_S04_V14&hl=%E0%A4%AF%E0%A4%A4%E0%A5%8D%E0%A4%B0%20%E0%A4%B9%E0%A4%BF%20%E0%A4%A6%E0%A5%8D%E0%A4%B5%E0%A5%88%E0%A4%A4%E0%A4%AE%E0%A4%BF%E0%A4%B5%20%E0%A4%AD%E0%A4%B5%E0%A4%A4%E0%A4%BF>
>  ‘य इह नानेव पश्यति’ (क. उ. २ । १ । १०)
> <https://advaitasharada.sringeri.net/display/bhashya/Kathaka?page=2&id=Ka_C02_S01_V10&hl=%E0%A4%AF%20%E0%A4%87%E0%A4%B9%20%E0%A4%A8%E0%A4%BE%E0%A4%A8%E0%A5%87%E0%A4%B5%20%E0%A4%AA%E0%A4%B6%E0%A5%8D%E0%A4%AF%E0%A4%A4%E0%A4%BF>
>  ‘आत्मैवेदं सर्वम्’ (छा. उ. ७ । २५ । २)
> <https://advaitasharada.sringeri.net/display/bhashya/Chandogya?page=7&id=Ch_C07_S25_V02&hl=%E0%A4%86%E0%A4%A4%E0%A5%8D%E0%A4%AE%E0%A5%88%E0%A4%B5%E0%A5%87%E0%A4%A6%E0%A4%82%20%E0%A4%B8%E0%A4%B0%E0%A5%8D%E0%A4%B5%E0%A4%AE%E0%A5%8D>
>  ‘ब्रह्मैवेदं सर्वम्’ ‘एकमेवाद्वितीयम्’ (छा. उ. ६ । २ । १)
> <https://advaitasharada.sringeri.net/display/bhashya/Chandogya?page=6&id=Ch_C06_S02_V01&hl=%E0%A4%8F%E0%A4%95%E0%A4%AE%E0%A5%87%E0%A4%B5%E0%A4%BE%E0%A4%A6%E0%A5%8D%E0%A4%B5%E0%A4%BF%E0%A4%A4%E0%A5%80%E0%A4%AF%E0%A4%AE%E0%A5%8D>
>  ‘इदं सर्वं यदयमात्मा’ (बृ. उ. २ । ४ । ६)
> <https://advaitasharada.sringeri.net/display/bhashya/Brha?page=2&id=BR_C02_S04_V06&hl=%E0%A4%87%E0%A4%A6%E0%A4%82%20%E0%A4%B8%E0%A4%B0%E0%A5%8D%E0%A4%B5%E0%A4%82%20%E0%A4%AF%E0%A4%A6%E0%A4%AF%E0%A4%AE%E0%A4%BE%E0%A4%A4%E0%A5%8D%E0%A4%AE%E0%A4%BE>
>  इत्यादिनानाश्रुतिभ्यो द्वैतस्यासत्त्वं सिद्धम् । सतो ह्युत्पत्तिः प्रलयो
> वा स्यात् , नासतः शशविषाणादेः । नाप्यद्वैतमुत्पद्यते प्रलीयते वा । अद्वैतं
> च, उत्पत्तिप्रलयवच्चेति विप्रतिषिद्धम् । यस्तु पुनर्द्वैतसंव्यवहारः, स
> रज्जुसर्पवदात्मनि प्राणादिलक्षणः कल्पित इत्युक्तम् ; न हि मनोविकल्पनाया
> रज्जुसर्पादिलक्षणाया रज्ज्वां प्रलय उत्पत्तिर्वा ; न च मनसि
> रज्जुसर्पस्योत्पत्तिः प्रलयो वा, न चोभयतो वा । तथा
> मानसत्वाविशेषाद्द्वैतस्य । न हि नियते मनसि सुषुप्ते वा द्वैतं गृह्यते ; अतो
> मनोविकल्पनामात्रं द्वैतमिति सिद्धम् । तस्मात्सूक्तम् —
> द्वैतस्यासत्त्वान्निरोधाद्यभावः परमार्थतेति । यद्येवं द्वैताभावे
> शास्त्रव्यापारः, नाद्वैते, विरोधात् ; तथा च सत्यद्वैतस्य वस्तुत्वे
> प्रमाणाभावाच्छून्यवादप्रसङ्गः, द्वैतस्य चाभावात् ; न,
> रज्जुवत्सर्पादिकल्पनाया निरास्पदत्वेऽनुपपत्तिरिति
> प्रत्युक्तमेतत्कथमुज्जीवयसीति, आह — रज्जुरपि सर्पविकल्पस्यास्पदभूता
> कल्पितैवेति दृष्टान्तानुपपत्तिः ; न, विकल्पनाक्षये
> अविकल्पितस्याविकल्पितत्वादेव सत्त्वोपपत्तेः ; रज्जुसर्पवदसत्त्वमिति चेत् ,
> न एकान्तेनाविकल्पितत्वात् अविकल्पितरज्ज्वंशवत्प्राक्सर्पाभावविज्ञानात् ,
> विकल्पयितुश्च प्राग्विकल्पनोत्पत्तेः सिद्धत्वाभ्युपगमादेवासत्त्वानुपपत्तिः ।
>
>
> All that could be said about DSV (EJV) is seen here.  In fact the
> so-called SDV too when attempted to be identified in the Prasthana traya
> bhashya, will be seen no diff from DSV.  Every aspirant, by default, will
> have to pass through DSV/EJV ultimately.  That's the message we get from
> the Shankara bhashya.
>
> warm regards
>
>
>>
>> Regards.
>>
>

-- 
Additional Commissioner of Income-tax,
Pune

sudhanshushekhar.wordpress.com


More information about the Advaita-l mailing list