[Advaita-l] Fwd: Sarvatmabhava of the Aparoksha Jnani - Mahabharata

V Subrahmanian v.subrahmanian at gmail.com
Mon Sep 26 07:32:45 EDT 2022


---------- Forwarded message ---------
From: V Subrahmanian <v.subrahmanian at gmail.com>
Date: Mon, Sep 26, 2022 at 5:01 PM
Subject: Sarvatmabhava of the Aparoksha Jnani - Mahabharata
To: Advaitin <advaitin at googlegroups.com>


Sarvatmabhava of the Aparoksha Jnani - Mahabharata
Sanatsujata, who preached the esoteric knowledge to Dhritarashtra,
concludes:
'I am the father, the mother, the son, I am the soul of the entire
creation. Knowing Me, a wise man attains peace.'
महाभारतम्-05 उद्योगपर्व-046
https://sa.wikisource.org/s/2ab
<https://l.facebook.com/l.php?u=https%3A%2F%2Fsa.wikisource.org%2Fs%2F2ab%3Ffbclid%3DIwAR1rbzHjXN38VAd93cMQPUHAGJ4XR6B1ZZjsRp_TxAcGK6jEygYuGf7gbb0&h=AT0uQZJroQPAFvEIG9eTv6738qrm_qp9X2T9UJk4w83DSes8y1SNQoiMzWt1E09Ho_f4IHyHP-cHXSq5VvQrqn9BUwUh2Ard8uViLzMGEs6AwrbbGkefAXuexNRahpx4LGU&__tn__=-UK-R&c[0]=AT0-TjCDyh0IcJoF9aVR0X9wiV1Vjx-qXLAfQ-kYXn8qf8pj-Fgk2FoWSQ_8H1FhoKQac5y2UfqH-NwXnx1LzQdKc2u_ohJScXYLBK5g4iBMxMh1qQ5QLW8ABW86prdD6SN7>
एवं यः सर्वभूतेषु आत्मानमनुपश्यति।
अन्यत्रान्यत्र युक्तेषु किं स शोचेत्ततः परम् ।
यथोदपाने महति सर्वतः संप्लुतोदके।
एवं सर्वेषु वेदेषु आत्मानमनुजानतः ।।
(This verse is akin to the Bhagavad Gita verse: यावानर्थ उदपाने
सर्वतःसम्प्लुतोदके । तावान् सर्वेषु वेदेषु ब्राह्मणस्य विजानतः ॥ ४६ ॥ 2.46:
(When a well or a pond is under one's possession - all one's water needs
are fulfilled. Thus, if one has knowledge of Brahman, all worldly joys are
inherent in it).
अङ्गुष्ठमात्रः पुरुषो महात्मा
न दृश्यतेऽसौ हृदि संनिविष्टः ।
अजश्चरो दिवारात्रमतन्द्रितश्च
स तं मत्वा कविरास्ते प्रसन्नः ।।
अहमेव स्मृतो माता पिता पुत्रोऽस्म्यहं पुनः।
आत्माहमपि सर्वस्य यच्च नास्ति यदस्ति च ।।
पितामहोऽस्मि स्थविरः पिता पुत्रश्च भारत।
ममैव यूयमात्मस्था न मे यूयं न वो ह्यहम् ।।
आत्मैव स्थानं मम जन्म चात्मा
ओतप्रोतोऽहमजरप्रतिष्ठः।
अजश्चरो दिवारात्रमतन्द्रितोऽहं
मां विज्ञाय कविरास्ते प्रसन्नः ।।
अणोरणीयान्सुमनाः सर्वभूतेषु जाग्रति।
पितरं सर्वभूतेषु पुष्करे निहितं विदुः ।।
।। इति श्रीमन्महाभारते उद्यगपर्वणि
सनत्सुदजातपर्वणि षट्चत्वारिंशोऽध्यायः ।।
This sarvatma bhava of Sanatsujata is completely in the order of the
Upanishads.
ब्रह्म वा इदमग्र आसीत्तदात्मानमेवावेत् । अहं ब्रह्मास्मीति ।
तस्मात्तत्सर्वमभवत्तद्यो यो देवानां प्रत्यबुध्यत स एव तदभवत्तथर्षीणां तथा
मनुष्याणां.. बृहदारण्यकोपनिषत् 1.4.10 Brihadaranyaka Upanishad:
Brahman knew itself as 'Aham Brahmasmi' and became the All. Thus the
meaning of this mantra is that anyone who knows himself as 'Aham Brahmasmi'
will also have the realization of his infinite nature.
In the Brihadaranyaka Upanishad, Vamadeva reveals his direct realization
thus:
तद्धैतत्पश्यनृषिर्वामदेवः प्रतिपेदेऽहं मनुरभवं सूर्यश्चेति । 1.4.10
'I was Manu, I was Surya.'
The Taittiriya Upanishad states that an aparoksha jnani in his sarvatma
bhava realizes 'I am the bhokta, bhogya and all' 2.10.6:
अहमन्नमहमन्नमहमन्नम् । अहमन्नादो३ऽहमन्नादो३ऽहमन्नादः । अहं श्लोककृदहं
श्लोककृदहं श्लोककृत् । अहमस्मि प्रथमजा ऋता३स्य

Please read the full post, along with the images here:
https://groups.google.com/g/advaitin/c/dtts50ysC2o


More information about the Advaita-l mailing list