[Advaita-l] 'Aham Brahmasmi' in Devi Bhagavatam

V Subrahmanian v.subrahmanian at gmail.com
Sun Oct 23 09:39:13 EDT 2022


'Aham Brahmasmi' in Devi Bhagavatam
http://satsangdhara.net/devi/devi03-12.htm
<http://satsangdhara.net/devi/devi03-12.htm?fbclid=IwAR08DE4mKwIjyd3zyb02r_6PXtJUXoyfvYCXvqGLAd0ClWtN0zJMqyGsP7A>
In this chapter Vedavyasa says:

पञ्चभूतात्मको देहो मम किञ्चात्र दुःखदम् ॥ ७४ ॥
पतत्वद्य यथाकामं मुक्तोऽहं निर्गुणोऽव्ययः ।
नाशात्मकानि तत्त्वानि तत्र का परिदेवना ॥ ७५ ॥
*ब्रह्मैवाहं न संसारी सदा मुक्तः सनातनः ।*
देहेन मम सम्बन्धः कर्मणा प्रतिपादितः ॥ ७६ ॥
तानि सर्वाणि मुक्तानि शुभानि चेतराणि च ।
मनुष्यदेहयोगेन सुखदुःखानुसाधनात् ॥ ७७ ॥
विमुक्तोऽतिभयाद्‌घोरादस्मात्संसारसङ्कटात् ।
इत्येवं चिन्त्यमानस्तु स्नानदानविवर्जितः ॥ ७८ ॥
मरणं चेदवाप्नोति स मुच्च्येज्जन्मदुःखतः ।
एषा काष्ठा परा प्रोक्ता योगिनामपि दुर्लभा ॥ ७९ ॥

He who knows himself as the Nirguna Brahman Consciousness, distinct from
the body-mind complex, is liberated.

OM


More information about the Advaita-l mailing list