[Advaita-l] Vishwarupa darshan which the Trimurtis were surprised to see

V Subrahmanian v.subrahmanian at gmail.com
Wed Nov 23 03:18:44 EST 2022


Vishwarupa darshan which the Trimurtis were surprised to see
In this chapter of Devi Bhagavata, when Goddess Parashakti takes the
Trimurtis to her world in a plane, the Trimurtis go to her presence and see
an amazing universe in her foot nail.
The Trinity was surprised to see themselves, their Vaikuntha etc. worlds,
the entire universe in the mirror of the goddess's foot nail - नखदर्पणः.
When we see this, we remember how Yashoda was amazed to see the universe in
Balakrishna's mouth and to see herself in it.
On seeing the Vishwarupa, the Trimurtis individually praise her.
देवीभागवतपुराणम्/स्कन्धः ०३/अध्यायः ०४
https://sa.wikisource.org/s/iex
<https://l.facebook.com/l.php?u=https%3A%2F%2Fsa.wikisource.org%2Fs%2Fiex%3Ffbclid%3DIwAR0q0XadUqffs6XCPcNIAqi-wrCIhhcO2vwgIyf1q3npgqj1fPKgkTXIGr0&h=AT1Uj3grIIGCghXvNeMbs_4c4l1k9LH9WeRDj1kHSvjJ6J-28TCiW5Ria_uWeFo3w6DATBxSorm1d85H9pKoa2WRMIB0tyKx4h24E_GxXfYj-Bj4gf4c47l39zu-f6yKOyU&__tn__=-UK-R&c[0]=AT2UebL2GEkAoUXPeTIKUU9CDjMvsW6AEL0-4mnB6SkSoS8414cCeYzYYB6bhsXNqliiRhOuf6D2dtPyE4vl1tvwANeqVkLm2WnNl08tG5f5pcuSoHQdophzK3xMBQhLpKrL>
शृणु नारद वक्ष्यामि यद्‌दृष्टं तत्र चाद्‌भुतम् ।
*नखदर्पणमध्ये वै देव्याश्चरणपङ्कजे ॥ १४ ॥*
ब्रह्माण्डमखिलं सर्वं तत्र स्थावरजङ्गमम् ।
अहं विष्णुश्च रुद्रश्च वायुरग्निर्यमो रविः ॥ १५ ॥
वरुणः शीतगुस्त्वष्टा कुबेरः पाकशासनः ।
पर्वताः सागरा नद्यो गन्धर्वाप्सरसस्तथा ॥ १६ ॥
विश्वावसुश्चित्रकेतुः श्वेतश्चित्राङ्गदस्तथा ।
नारदस्तुम्बुरुश्चैव हाहाहूहूस्तथैव च ॥ १७ ॥
अश्विनौ वसवः साध्याः सिद्धाश्च पितरस्तथा ।
नागाः शेषादयः सर्वे किन्नरोरगराक्षसाः ॥ १८ ॥
*वैकुण्ठो ब्रह्मलोकश्च कैलासः पर्वतोत्तमः ।*
*सर्वं तदखिलं दृष्टं नखमध्यस्थितं च नः ॥ १९ ॥*
मज्जन्मपङ्कजं तत्र स्थितोऽहं चतुराननः ।
शेषशायी जगन्नाथस्तथा च मधुकैटभौ ॥ २० ॥
ब्रह्मोवाच
एवं दृष्टं मया तत्र पादपद्मनखे स्थितम् ।
विस्मतोऽहं ततो वीक्ष्य किमेतदिति शङ्‌कितः ॥ २१ ॥
विष्णुश्च विस्मयाविष्टः शङ्करश्च तथा स्थितः ।
तां तदा मेनिरे देवीं वयं विश्वस्य मातरम् ॥ २२ ॥
ततो वर्षशतं पूर्णं व्यतिक्रान्तं प्रपश्यतः ।
सुधामये शिवे द्वीपे विहारं विविधं तदा ॥ २३ ॥
सख्य इव तदा तत्र मेनिरेऽस्मानवस्थितान् ।
देव्यः प्रमुदिताकारा नानाभरणमण्डिताः ॥ २४ ॥
वयमप्यतिरम्यत्वाद्‌बभूविम विमोहिताः ।
प्रहृष्टमनसः सर्वे पश्यन्भावान्मनोरमान् ॥ २५ ॥
एकदा तां महादेवीं देवीं श्रीभुवनेश्वरीम् ।
तुष्टाव भगवान्विष्णुर्युवतीभावसंस्थितः ॥ २६ ॥
श्रीभगवानुवाच
नमो देव्यै प्रकृत्यै च विधात्र्यै सततं नमः ।
कल्याणै कामदायै च वृद्ध्यै सिद्ध्यै नमो नमः ॥ २७ ॥

Om Tat Sat


More information about the Advaita-l mailing list