[Advaita-l] Brahman alone appears as the jiva - Shwetashwatara Upanishad

V Subrahmanian v.subrahmanian at gmail.com
Sat Nov 19 04:26:36 EST 2022


Brahman alone appears as the jiva - Shwetashwatara Upanishad

In this mantra 3.18 the Upanishad says:

नवद्वारे पुरे देही हंसो लेलायते बहिः।
वशी सर्वस्य लोकस्य स्थावरस्य चरस्य च॥

It is He who resides in the body, the city of nine gates. He is the soul
that sports in the outside world. He is the master of the whole world,
animate and inanimate.

We are reminded of the Bhagavad Gita verse of the fifth chapter:

सर्वकर्माणि मनसा संन्यस्यास्ते सुखं वशी।
*नवद्वारे पुरे देही नैव कुर्वन्न कारयन्।।5.13।।*

5.13 The embodied man of self-control, having given up all actions
mentally, continues happily in the town of nine gates, without doing or
causing (others) to do anything at all.

This very Upanishad affirms that the Ishwara, Jiva and the world are One
and the same:

एतज्ज्ञेयं नित्यमेवात्मसंस्थं
नातः परं वेदितव्यं हि किञ्चित् ।
भोक्ता भोग्यं प्रेरितारं च मत्वा
सर्वं प्रोक्तं त्रिविधं ब्रह्म मे तत् ॥ १२ ॥ 1.12

Of course we have many upanishadic statements to do conform to the above
concept.  Chandogya Upanishad says:

अनेन जीवेनात्मनानुप्रविश्य नामरूपें व्याकरवाणीति ॥ २ ॥ Chāndogya.6.3.2 Brahman
entered into the bodies as the jivatman.

The Nrisimha Tapini Upanishad too says this:

स वा एष भूतानीन्द्रियाणि विराजं देवताः कोशांश्च सृष्ट्वा प्रविश्यामूढो
मूढ इव व्यवहरन्नास्ते माययैव तस्मादद्वय एवायमात्मा


From the above it is clear that that Brahman which has created the
entire world, has also 'entered' every body as the jiva and is
displaying jiva-dharma-s - अमूढो मूढ इव मायया एव.  Since this jiva is
Brahman alone,


The Yajnavalkya Smriti too says:

यद्येवं स कथं ब्रह्मन्पापयोनिषु जायते ।

ईश्वरः स कथं भावैरनिष्टैः संप्रयुज्यते । । ३.१२९ । ।

आकाशमेकं हि यथा घटादिषु पृथग्भवेत् ।

तथात्मा एको ह्यनेकश्च जलाधारेष्विवांशुमान् । । ३.१४४ । ।


The Bhagavatam too has emphatically stated that the Atman in the Jiva is
none other than Krishna, the Supreme Brahman:


श्रीशुक उवाच ।
 सर्वेषामपि भूतानां नृप स्वात्मैव वल्लभः ।
 इतरेऽपत्यवित्ताद्याः तद्वल्लभतयैव हि ॥ ५० ॥
 तद् राजेन्द्र यथा स्नेहः स्वस्वकात्मनि देहिनाम् ।
 न तथा ममतालम्बि पुत्रवित्तगृहादिषु ॥ ५१ ॥
 देहात्मवादिनां पुंसां अपि राजन्यसत्तम ।
 यथा देहः प्रियतमः तथा न ह्यनु ये च तम् ॥ ५२ ॥
 देहोऽपि ममताभाक् चेत् तर्ह्यसौ नात्मवत् प्रियः ।
 यज्जीर्यत्यपि देहेऽस्मिन् जीविताशा बलीयसी ॥ ५३ ॥
 तस्मात् प्रियतमः स्वात्मा सर्वेषामपि देहिनाम् ।
 तदर्थमेव सकलं जगद् एतत् चराचरम् ॥ ५४ ॥
 कृष्णमेनमवेहि त्वं आत्मानं अखिलात्मनाम् ।

जगद्धिताय सोऽप्यत्र देहीवाभाति मायया ॥ ५५ ॥


All the above point to the fact that the Jiva is none other than
Brahman. This is is stated very widely in the vedantic scriptures.


Om tat sat


More information about the Advaita-l mailing list