[Advaita-l] Fwd: The Kurma Purana quoted by Shankara

V Subrahmanian v.subrahmanian at gmail.com
Tue May 17 07:14:13 EDT 2022


---------- Forwarded message ---------
From: V Subrahmanian <v.subrahmanian at gmail.com>
Date: Tue, May 17, 2022 at 4:43 PM
Subject: The Kurma Purana quoted by Shankara
To: Advaitin <advaitin at googlegroups.com>

See relevant images here: https://groups.google.com/g/advaitin/c/7clKwwTJZRY

Shankara has quoted some verses of the Kurma Purana in his Sanat Sujatiya
Bhashya / commentary. In these verses lies the pulp of Brahman Knowledge.
When reading these verses, we are naturally reminded of the Brahma
sutra-bhashya and other sentences.

In Advaita alone the jiva realizes himself to be Brahman. That Knowledge
itself is Moksha is admitted only in Advaita. These doctrinal points can be
seen in the Karma Purana cited by Shankara. In other systems going to a
different world/loka alone means liberation.

Shankara says in his Sanat Sujatiya commentary that in this Purana, these
are stated by ‘Parameshwara.’ The word 'Parameshwara' is also found in this
Purana/chapter.

देवदारुवनं प्राप्तः प्रसन्नः परमेश्वरः ॥ ३९.१४
कूर्मपुराणम्-उत्तरभागः/नवत्रिंशत्तमोऽध्यायः
https://sa.wikisource.org/s/43h
ज्ञानं तु केवलं सम्यगपवर्गफलप्रदम् ॥ ३९.४५
विहाय सांख्यं विमलमकुर्वत परिश्रमम् ॥ ३९.४६
तस्माद् भवद्भिर्विमलं ज्ञानं कैवल्यसाधनम् ।
ज्ञातव्यं हि प्रयत्नेन श्रोतव्यं दृश्यमेव च ॥ ३९.४८
एकः सर्वत्रगो ह्यात्मा केवलश्चितिमात्रकः ।
आनन्दो निर्मलो नित्यं स्यादेतत् सांख्यदर्शनम् ॥ ३९.४९
एतदेव परं ज्ञानमेष मोक्षोऽत्र गीयते ।
एतत् कैवल्यममलं ब्रह्मभावश्च वर्णितः ॥ ३९.५०
आश्रित्य चैतत् परमं तन्निष्ठास्तत्परायणाः ।
पश्यन्ति मां महात्मानो यतयो विश्वमीश्वरम् ॥ ३९.५१

Shankara Bhashya passages that correspond to the doctrinal point above:

ब्रह्मभावश्च मोक्षः । (तत्तु समन्वयात् भाष्यम्)
ब्रह्मभावाच्चान्यत्राशरीरतानुपपत्तेः ;
‘स आत्मा तत्त्वमसि श्वेतकेतो’ इति च शारीरस्य ब्रह्मभावोपदेशात्
तस्य तु वाक्यशेषेण ‘तदेव शुक्रं तद्ब्रह्म’ इति जीवभावं व्यावर्त्य ब्रह्मभाव
उपदिश्यते — ‘तत्त्वमसि’ (छा. उ. ६ । ९ । ४)
ब्रह्मविद्याकार्यस्य ब्रह्मभावस्य
अत्र अस्मिन्नेव शरीरे वर्तमानः ब्रह्म समश्नुते, ब्रह्मभावं मोक्षं
प्रतिपद्यत इत्यर्थः ।

In this chapter, the Purana cites the Atharva Shira Upanishad:

वैदिकैर्विविधैर्मन्त्रैः सूक्तैर्माहेश्वरैः शुभैः ।
अथर्वशिरसा चान्ये रुद्राद्यैरर्च्चयन्भवम् ॥ ३९.२०

This Upanishad states that Pashupata Yoga involves the practice of bhasma
dharana. The term ‘bhasma’ occurs in this chapter of the Purana multiple
times.

There are many important doctrinal points in this Purana that are
unfavorable to other systems but correspond only to Advaita.


अथर्वशिरोपनिषत् -
https://sanskritdocuments.org/doc_upanishhat/atharvashira.html

अग्निरिति भस्म वायुरिति भस्म जलमिति भस्म स्थलमिति भस्म व्योमेति भस्म सर्वंह
वा इदं भस्म मन एतानि चक्षूंषि यस्माद्व्रतमिदं पाशुपतं यद्भस्म नाङ्गानि
संस्पृशेत्तस्माद्ब्रह्म तदेतत्पाशुपतं पशुपाशविमोक्षणाय ॥ ५॥

Om Tat Sat
Image: Avatar of Lord Shiva as a Beggar in the Daruka vana:


More information about the Advaita-l mailing list