[Advaita-l] Naisargika (natural) Avidya is 'satya-asatya' - Shankara

V Subrahmanian v.subrahmanian at gmail.com
Tue Feb 8 11:41:54 EST 2022


For the type of avidya that is naisargika, Shankara gives a unique
definition:

  उपाधिनिमित्तस्य वस्तुधर्मत्वानुपपत्तेः ; उपाधीनां च
अविद्याप्रत्युपस्थापितत्वात् । //  सत्यासत्यामेव // च नैसर्गिक्यामविद्यायां
लोकवेदव्यवहारावतार इति तत्र तत्र अवोचाम ॥ १५ ॥ Brahma sutra bhashya 3.2.15.
 (उभयलिङ्गाधिकरणम्).

Since the upadhis are rooted in Avidya, the worldly as well as Vedic
vyavahara is possible only in the state of satya-asatya.

Ratnaprabha says for this: द्वैतस्य मिथ्यात्वे ज्ञानेन
बाधादुपासनादिव्यवहारो न स्यादित्याशङ्क्य बाधात्प्रागेव स इत्याह - सत्यमिति
॥१५॥

From this we understand: It is satya in vyavahara and asatya in paramartha.

Nyayanirnaya of Anandagiri Acharya says: न तेषामाविद्यत्वं
शास्त्रतस्तद्धियं विना तद्विशिष्टोपास्त्ययोगादित्याशङ्क्य
तत्त्वावेदकमानाद्ब्रह्मज्ञाने तदज्ञानध्वस्तेरुपास्त्यादिव्यवहारस्यापि
निरवकाशत्वादुपाधीनां व्यावहारिकसत्त्वेऽपि न तात्त्विकतेत्याह - सत्यमिति ।
आविद्यकं तु नानात्वं न विरोधहेतुस्तस्य पूर्वमपि सर्वव्यवहारहेतोरुपगतेरिति
मत्वाह - तत्र तत्रेति ॥ १५ ॥

regards
subbu


More information about the Advaita-l mailing list