[Advaita-l] Fwd: 'Gandharva Nagara' - Vedavyasa Gaudapada Sankara concordance

V Subrahmanian v.subrahmanian at gmail.com
Sat Dec 24 02:08:27 EST 2022


'Gandharva Nagara' - Vedavyasa Gaudapada Sankara concordance

In the Adi parva of the Mahabharata, the phenomenon of Gandharva nagara (a
phantom city), of an illusory nature is mentioned:

https://bombay.indology.info/mahabharata/text/UD/MBh01.txt
<https://bombay.indology.info/mahabharata/text/UD/MBh01.txt?fbclid=IwAR2_gxNtHClOWHCycpk5w_kDISOQCpur6dqLkX3fPrgp_WI7eQ5Vj3ThfBc>

01117032a एवमुक्त्वा कुरून्सर्वान्कुरूणामेव पश्यताम्
01117032c क्षणेनान्तर्हिताः सर्वे चारणा गुह्यकैः सह
01117033a गन्धर्वनगराकारं तत्रैवान्तर्हितं पुनः
01117033c ऋषिसिद्धगणं दृष्ट्वा विस्मयं ते परं ययुः

The Srimad Bhagavatam states that Gandharva Nagara is a product of Avidya,
delusion:

https://sa.wikisource.org/s/aw4
<https://l.facebook.com/l.php?u=https%3A%2F%2Fsa.wikisource.org%2Fs%2Faw4%3Ffbclid%3DIwAR0ldGpqECdfyHVK3PpqJ3tKu5qPGLAFvIh4pfPNYXJ9wDmhgAuDHoDcpgk&h=AT2Zd2mDVL-23Rdjo52Rkqot2Z5qFqCkQR-s3fsbqwEvFYyXr3XEdyLa-FyD6b7Q-TOyS663SMckpHdgZOHlA12JyPtp6ILZc32p119f1QJ5uMRvLQkPz1B0CPjhHZVBq7s&__tn__=-UK*F>
मन्यमान इदं विश्वं मायारचितमात्मनि ।
अविद्यारचितस्वप्नगन्धर्वनगरोपमम् ॥ १५ ॥

Dhruva realizes that this world is imagined in him by the deluding power of
God. He gives an illustration for this: Just as a dream, Gandharva nagara
is created by ignorance, so the world is created by the magic of God.

This Gandharva Nagara analogy is applied many times in Advaita:

1. स्वप्नादिवच्चेदं द्रष्टव्यम् — यथा हि
स्वप्नमायामरीच्युदकगन्धर्वनगरादिप्रत्यया विनैव बाह्येनार्थेन
ग्राह्यग्राहकाकारा भवन्ति Commentary on Brahmasutra: 2.2.30.

2. निरस्तसर्वोपाधिविशेषं ज्ञेयं ब्रह्मस्वरूपेण यः पश्यति, क्षेत्रं च
मायानिर्मितहस्तिस्वप्नदृष्टवस्तुगन्धर्वनगरादिवत् ‘असदेव सदिव अवभासते’ इति
एवं निश्चितविज्ञानः यः, तस्य यथोक्तसम्यग्दर्शनविरोधात् अपगच्छति
मिथ्याज्ञानम् । Gitabhashya 13.26

3. न रूपम् अस्य इह यथा उपवर्णितं तथा नैव उपलभ्यते,
स्वप्नमरीच्युदकमायागन्धर्वनगरसमत्वात् ; दृष्टनष्टस्वरूपो हि स इति अत एव न
अन्तः न पर्यन्तः निष्ठा परिसमाप्तिर्वा विद्यते । Gitabhashya 15.3

4. कदलीगर्भवदसारान्मायामरीच्युदकगन्धर्वनगराकारस्वप्नजलबुद्बुदफेनसमान्
Mundaka bhashya 1.2.12

5. तस्मिन् परमार्थसत्ये ब्रह्मणि लोकाः गन्धर्वनगरमरीच्युदकमायासमाः
परमार्थदर्शनाभावावगमनाः श्रिताः आश्रिताः सर्वे समस्ताः उत्पत्तिस्थितिलयेषु
। kaTha bhashya 2.3.1

6. Gaudapada Karika and Sankara Bhasya:

स्वप्नमाये यथा दृष्टे गन्धर्वनगरं यथा ।
तथा विश्वमिदं दृष्टं वेदान्तेषु विचक्षणैः ॥ ३१ ॥ 2.31

Bhashya:

यथा च प्रसारितपण्यापणगृहप्रासादस्त्रीपुञ्जनपदव्यवहाराकीर्णमिव गन्धर्वनगरं
दृश्यमानमेव सत् अकस्मादभावतां गतं दृष्टम् , यथा च स्वप्नमाये दृष्टे
असद्रूपे, तथा विश्वमिदं द्वैतं समस्तमसद्दृष्टम् । क्वेत्याह — वेदान्तेषु,
‘नेह नानास्ति किञ्चन’ (क. उ. २ । १ । ११) ‘इन्द्रो मायाभिः’ (बृ. उ. २ । ५ ।
१९) ‘आत्मैवेदमग्र आसीत्’ (बृ. उ. १ । ४ । १) ‘ब्रह्मैवेदमग्र आसीत्’ (बृ. उ.
१ । ४ । १०) ‘द्वितीयाद्वै भयं भवति’ (बृ. उ. १ । ४ । २) ‘न तु
तद्द्वितीयमस्ति’ (बृ. उ. ४ । ३ । २३) ‘यत्र त्वस्य सर्वमात्मैवाभूत्’ (बृ. उ.
४ । ५ । १५) इत्यादिषु विचक्षणैः निपुणतरवस्तुदर्शिभिः पण्डितैरित्यर्थः ;
‘तमः श्वभ्रनिभं दृष्टं वर्षबुद्बुदसंनिभम् । नाशप्रायं सुखाद्धीनं
नाशोत्तरमभावगम्’ (मो. ध. ३०१ । ६०) इति व्यासस्मृतेः |

Here Shankaracharya explains a Gandharva city: In a normal city, there is a
street of shops, houses and the movement of people. When something appears
to have all these but is not really there, then it is a Gandharva nagara.

Here Shankara quotes a verse of the Mahabharata: 'The sages with Self
realization will see this world as a rope appearing to be a crack in the
earth in the darkness, like bubbles in the rain that will not exist after
destruction.'

Thus, in the matter of illusion, the analogy of Gandharva nagara has been
used in Vedavyasa and Advaita since ancient times.

Om

See an image here: https://groups.google.com/g/advaitin/c/ftv54v6ACf0


More information about the Advaita-l mailing list