[Advaita-l] The unreal world is just an appearance in Brahman says the Bhagavatam*

V Subrahmanian v.subrahmanian at gmail.com
Mon Dec 19 04:04:53 EST 2022


*अनृतभेद: वृथा दृश्यते ब्रह्मणि - श्रीमद्भागवतम्*

ध्रुवं प्रति उपदेशः

*The unreal world is just an appearance in Brahman says the Bhagavatam*

A teaching to Dhruva:

श्रीमद्भागवत महापुराण/स्कंध ०४/अध्यायः ११

[https://sa.wikisource.org/s/oox](https://sa.wikisource.org/s/oox)

तमेनमङ्‌गात्मनि मुक्तविग्रहे
व्यपाश्रितं निर्गुणमेकमक्षरम् ।
*आत्मानमन्विच्छ विमुक्तमात्मदृग्
     यस्मिन् इदंभेदमसत्प्रतीयते*॥ २९ ॥

अत्र इदम्भेदम् इति समस्तपदमिति श्रीधरसवामिन: भागवतव्याख्याने ।

The world of differences that is visible to us as 'this' is only an
appearance in Brahman and not real.

त्वं प्रत्यगात्मनि तदा भगवत्यनन्त
     आनन्दमात्र उपपन्नसमस्तशक्तौ ।
भक्तिं विधाय परमां शनकैरविद्या
     ग्रन्थिं विभेत्स्यसि ममाहमिति प्ररूढम् ॥ ३० ॥

Om tat sat


More information about the Advaita-l mailing list