[Advaita-l] Daksha's 'slander' of Shiva

V Subrahmanian v.subrahmanian at gmail.com
Sun Dec 18 08:13:52 EST 2022


This chapter of the Skanda Purana contains these interesting words of Shiva
ninda:

स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/वस्त्रापथक्षेत्रमाहात्म्यम्/अध्यायः ०९

https://sa.wikisource.org/s/gk8

कदाचित्तां गृहं प्राप्तां सतीं दक्षः सुदुर्मनाः ॥
भर्त्रा सह विनिंद्यैनां भर्त्सयामास वै रुषा ॥२१॥
पंचवक्त्रो दशभुजो मुखे नेत्रत्रयान्वितः॥
कपर्द्दी खंडचंद्रोसौ तथासौ नीललोहितः॥२२॥
कपाली शूलहस्तोऽसौ गजचर्मावगुंठितः ॥
नास्य माता न च पिता न भ्राता न च बान्धवः ॥२३॥
सर्पास्थिमंडितग्रीवस्त्यक्त्वा हेमविभूषणम् ॥
भिक्षया भोजनं यस्य कथमन्नं प्रदास्यति ॥ २४ ॥
कदाचित्पूर्वतो याति गच्छन्याति स पश्चिमे ॥
दक्षिणस्यां वृषो याति स्वयं याति स चोत्तरे ॥ २५ ॥
तिर्यगूर्ध्वमधो याति नैव याति न तिष्ठति ॥
इति चित्रं चरित्रं ते भर्त्तुर्नान्यस्य दृश्यते ॥ २६ ॥
निर्गुणः स गुणातीतो निःस्नेहो मूकवत्स्थितः ॥
सर्वज्ञः सर्वगः सर्वः पठ्यते भुवनत्रये ॥ २७ ॥
कदाचिन्नैव जानाति न शृणोति न पश्यति ॥
दैत्यानां दानवानां च राक्षसानां ददाति यः ॥२८॥
न चास्य च पिता कश्चिन्न च भ्रातास्ति कश्चन ॥
एक एव वृषारूढो नग्नो भ्रमति भूतले ॥२९॥
न गृहं न धनं गोत्रमनादिनिधनोव्ययः ॥
स्थिरबुद्धिर्न चैवासौ क्रीडते भुवनत्रये ॥7.2.9.३०॥
कदाचित्सत्यलोके सौ पातालमधितिष्ठति ॥
गिरिसानुषु शेतेऽसावशिवोपि शिवः स्मृतः ॥ ३१ ॥
श्रीखंडादीनि संत्यज्य सदा भस्मावगुंठितः॥
सर्वदेति वचः सत्यं किमन्यत्स प्रदास्यति॥ ३२ ॥
धिक्त्वां जामातरं धिक्तं ययोः स्नेहः परस्परम् ॥
तस्य त्वं वल्लभा भार्या स च प्राणाधिकस्तव ॥ ३३ ॥
न च पित्रास्ति ते कार्यं न मात्रा न सखीषु च ॥
केवलं भर्तृभक्ता त्वं तस्माद्गच्छ गृहान्मम ॥३४॥
अन्ये जामातरः सर्वे भर्तुस्तव पिनाकिनः ॥
त्वमद्यैवाशु चास्माकं गृहाद्गच्छ वरं प्रति ॥ ३५ ॥

The description of Shiva's body, his behavior, absence of mother and
father, residence in the Cremation ground, etc. are interestingly told
here. The words here are easily understood.
Om


More information about the Advaita-l mailing list