[Advaita-l] Shiva Jagatkarana - Skanda Purana

V Subrahmanian v.subrahmanian at gmail.com
Wed Aug 31 06:31:44 EDT 2022


Shiva Jagatkarana - Skanda Purana
Shiva is referred to as Jagatkarana (the Cause of Creation of the World)
twice in this chapter:
स्कन्दपुराणम्/खण्डः ८ (अम्बिकाखण्डः)/१७
https://sa.wikisource.org/s/fbu
<https://sa.wikisource.org/s/fbu?fbclid=IwAR2eOhA0t_oBDY4EQWisQ1kQ4J0llDe0fYNVxrXRY7ZvkDNQ3zB_ii633H8>
गच्छध्वं यमकिङ्करा मुनिमितस्त्यक्त्वा शरीरैर्दृढै- ४५
र्भक्तो ह्येष सुरासुरेश्वरमजं शम्भुं जगत्कारणम् ।
यः स्रष्टा पवनाग्निशक्रमरुतां ब्रह्मादिभिर्वन्दित-
स्त्राता सोस्य वृषेन्द्रकेतुरजितो नैनं यमो द्रक्ष्यति । ।६६।।
Shiva is the creator of Pancha bhutas, Indra and Maruts. He is also
venerated by Brahma and others.
Further again Shiva is mentioned as Jagatkarana:
ब्रह्मादिभिः शक्रपुरस्सरैस्तैः८७ सार्द्धं जगत्कारणमाजगाम ।
विज्ञापयामासुरथामरास्ते आदित्यसूनु८८ प्रतिजीवहेतोः ।। ११३ । ।
मूढो यतोयं जगदीश्वरेश कृच्छ्रं तत८९स्तीव्रमिदं प्रयातः ।
प्रसीद देवेश कुरु प्रसादं जीवत्वयं प्रेतगणाधिराजः । १ १४। ।
यथापुरा चैष भवत्विदानीमार्त्तिं हि९० नश्छिन्धि सुरासुरेश ।
विज्ञप्तिमेवं त्रिदिवालयानां ब्रह्मादिशक्रार्कपुरस्सराणाम् ।।१ १ ५। ।
श्रुत्वा यमं तं करुणायमान उत्तिष्ठ पुत्रेति विभुर्बभाषे ।
दिव्यं ततः पूर्ववदद्रिकल्पं विभ्रत् स देहं ग्रहराजसूनुः ।। ११६ ।।
प्रोत्थाय तूर्णं भगवन्तमाशु ननाम पद्भ्यां सहसा गृहीत्वा ।
ब्रह्मादयस्ते च सुरेन्द्रसंघा दृष्ट्वा९१ ततस्तान् प्रणतानवोचत् । ।११७।।
ब्रह्मार्कविष्णुज्वलनादिनाथः कर्ता सुराणां सुरनाथ एकः ।
सुरेश्वरः सोमजटार्धमौलिर्देवाः प्रयात स्वनिकेतनानि । । ११८ ।।
Somasekhara is said to be the refuge of Brahma, Surya, Vishnu, Agni, etc.,
and the creator of the deities.
Besides, Shiva is also addressed by the words Jagat-prabhav-akarana,
Jagatpati in this chapter.
Siva as Jagatkarana is propounded in Upanishads like Shvetasvatara,
Atharvashikha, Atharvashira, Kaivalya, Kalagnirudra etc. and Yajurveda,
Rigveda Samhitas, Mahabharata, Bhagavata etc.
Om Tat Sat


More information about the Advaita-l mailing list