[Advaita-l] Geeta verses and its practical applicability

Sudhanshu Shekhar sudhanshu.iitk at gmail.com
Thu Sep 16 04:49:12 EDT 2021


तस्मात् अक्षरोपासकानां सम्यग्दर्शननिष्ठानां संन्यासिनां त्यक्तसर्वैषणानाम् ‘
अद्वेष्टा सर्वभूतानाम्’ इत्यादिधर्मपूगं साक्षात् अमृतत्वकारणं वक्ष्यामीति
प्रवर्तते — (12.11)

अद्वेष्टा सर्वभूतानाम्’ (भ. गी. १२|१३)
<https://advaitasharada.sringeri.net/display/bhashya/Gita?page=12&id=BG_C12_V13&hl=%E0%A4%85%E0%A4%A6%E0%A5%8D%E0%A4%B5%E0%A5%87%E0%A4%B7%E0%A5%8D%E0%A4%9F%E0%A4%BE%20%E0%A4%B8%E0%A4%B0%E0%A5%8D%E0%A4%B5%E0%A4%AD%E0%A5%82%E0%A4%A4%E0%A4%BE%E0%A4%A8%E0%A4%BE%E0%A4%AE%E0%A5%8D>
, इत्यादिना अक्षरोपासकानां निवृत्तसर्वैषणानां सन्यासिनां
परमार्थज्ञाननिष्ठानां धर्मजातं प्रक्रान्तम् उपसंह्रियते —
(12.19)


On Thu, 16 Sep, 2021, 8:11 am Bhaskar YR, <bhaskar.yr at hitachi-powergrids.com>
wrote:

> praNAms
> Hare Krishna
>
> 12.13 to 12.19 are not for householders. Only for sanyAsIs.
>
> >  Very interesting.  Can you please elaborate.
>
> Hari Hari Hari Bol!!!
> bhaskar
>
>


More information about the Advaita-l mailing list