[Advaita-l] Avachheda Vaada

H S Chandramouli hschandramouli at gmail.com
Mon Sep 6 23:07:49 EDT 2021


I am reposting in two parts as the earlier post was rejected due to large
size.

Part 1

Namaste.

Reg  << The cited Bhamati passage could be reflecting the Taittiriya
passage ' यो वेद निहितं गुहायां परमे व्योमन् ' which itself says 'he who
realises - sakshatkara - that Brahman available in the cave of the
intellect, buddhi guhaa.' So the Consciousness reflected in the intellect
is the vishaya for that avidya nivartaka vritti. In the ' आत्मा वा अरे
द्रष्टव्यः..' the bhashyam says ' दर्शनविषयमापादयितव्य:' >>

I don’t think so. It is in the context of  how sAkshAtkAra takes place
according to Bhamati. The relevant Bhamati passage dealing with this aspect
in BSB 1-1-1 ‘अथातो धर्मजिज्ञासा (‘athAto dharmajij~nAsA ) is copied below

<< ननूक्तं श्रुतमयेन ज्ञानेन जीवात्मनः परमात्मभावं गृहीत्वा युक्तिमयेन च
व्यवस्थाप्यत इति । तस्मान्निर्विचिकत्सशाब्दज्ञानसन्ततिरूपोपासना
कर्मसहकारिण्यविद्याद्वयोच्छेदहेतुः । न चासावनुत्पादितब्रह्मानुभवा तदुच्छेदाय
 पर्याप्ता । साक्षात्काररूपो हि विपर्यासः साक्षात्काररूपेणैव
तत्त्वज्ञानेनोच्छिद्यते, न तु परोक्षावभासेन,
दिङ्मोहालातचक्रचलद्वृक्षमरुमरीचिसलिलादिविभ्रमेष्वपरोक्षावभासिषु
अपरोक्षावभासिभिरेव दिगादितत्त्वप्रत्ययैर्निवृत्तिदर्शनात् । नो
खल्वाप्तवचनलिङ्गादिनिश्चितदिगादितत्त्वानां दिङ्मोहादयो निवर्तन्ते ।
तस्मात्त्वम्पदार्थस्य तत्पदार्थत्वेन साक्षात्कार एषितव्यः । एतावता हि
त्वम्पदार्थस्य दुःखिशोकित्वादिसाक्षात्कारनिवृत्तिः, नान्यथा । न चैष
साक्षात्कारो मीमांसासहितस्यापि शब्दप्रमाणस्य फलम् , अपि तु प्रत्यक्षस्य,
तस्यैव तत्फलत्वनियमात् । अन्यथा कुटजबीजादपि वटाङ्कुरोत्पत्तिप्रसङ्गात् ।
तस्मान्निर्विचिकित्सावाक्यार्थभावनापरिपाकसहितमन्तःकरणं
त्वम्पदार्थस्यापरोक्षस्य तत्तदुपाध्याकारनिषेधेन तत्पदार्थतामनुभावयतीति
युक्तम् । न चायमनुभवो ब्रह्मस्वभावो येन न जन्येत, अपि तु अन्तःकरणस्यैव
वृत्तिभेदो ब्रह्मविषयः । न चैतावता ब्रह्मणो नापराधीनप्रकाशता । न हि
शाब्दज्ञानप्रकाश्यं ब्रह्म स्वयं प्रकाशं न भवति । सर्वोपाधिरहितं हि
स्वयञ्ज्योतिरिति गीयते, न तूपहितमपि । यथाह स्म भगवान् भाष्यकारः - “
नायमेकान्तेनाविषयः” इति । न चान्तःकरणवृत्तावप्यस्य साक्षात्कारे
सर्वोपाधिविनिर्मोकः, तस्यैव तदुपाधेर्विनश्यदवस्थस्य स्वपररूपोपाधिविरोधिनो
विद्यमानत्वात् । अन्यथा चैतन्यच्छायापत्तिं विनान्तःकरणवृत्तेः स्वयमचेतनायाः
स्वप्रकाशत्वानुपपत्तौ साक्षात्कारत्वायोगात् । >>


Continued in next post as Part 2


On Mon, Sep 6, 2021 at 5:37 PM V Subrahmanian <v.subrahmanian at gmail.com>
wrote:

>
>
> On Mon, 6 Sep 2021, 5:07 pm Venkatraghavan S via Advaita-l, <
> advaita-l at lists.advaita-vedanta.org> wrote:
>
>> Namaste
>> I agree, I don't think Bhamati advocates chaitanya pratibimbavAda, but the
>> wording seems to indicate that the bhAmatikAra is not against it as a
>> matter of principle.
>>
>
> The cited Bhamati passage could be reflecting the Taittiriya passage ' यो
> वेद निहितं गुहायां परमे व्योमन् ' which itself says 'he who realises -
> sakshatkara - that Brahman available in the cave of the intellect, buddhi
> guhaa.' So the Consciousness reflected in the intellect is the vishaya for
> that avidya nivartaka vritti. In the ' आत्मा वा अरे द्रष्टव्यः..' the
> bhashyam says ' दर्शनविषयमापादयितव्य:'.
>
> Regards
> Subbu
>
>>
>> Regards,
>> Venkatraghavan
>>
>>
>>
>>


More information about the Advaita-l mailing list