[Advaita-l] Narada Purana on Hari-Hara / Trimurti abheda

V Subrahmanian v.subrahmanian at gmail.com
Sat Sep 4 13:50:28 EDT 2021


https://sa.wikisource.org/s/4uu

यो गङ्गां भजते नित्यं शंकरो लोकशंकरः ।।
लिङ्गरूपीं कथं तस्या महिमा परिकीर्त्यते ।। ६-४३ ।।

हरिरूपधरं लिङ्गं लिङ्गरूपधरो हरिः ।।
ईषदप्यन्तरं नास्ति भेदकृच्चानयोः कुधीः ।। ६-४४ ।।

अनादिनिधने देवे हरिशंकरसंज्ञिते ।।
अज्ञानसागरे मग्ना भेदं कुर्वन्ति पापिनः ।। ६-४५ ।।

यो देवो जगतामीशः कारणानां च कारणम् ।।
युगान्ते निगदन्त्येतद्रुद्ररूपधरो हरिः ।। ६-४६ ।।

रुद्रो वै विष्णुरुपेण पालयत्यखिलंजगत् ।।
ब्रह्मरुपेण सृजति प्रान्तेः ह्येतत्त्रयं हरः ।। ६-४७ ।।

हरिशंकरयोर्मध्ये ब्रह्मणश्चापि यो नरः ।।
भेदं करोति सोऽभ्येति नरकं भृशदारुणम् ।। ६-४८ ।।

हरं हरिं विधातारं यः पश्यत्येकरूपिणम् ।।
स याति परमानन्दं शास्त्राणामेष निश्चयः ।। ६-४९ ।।

Om


More information about the Advaita-l mailing list