[Advaita-l] Shankara cites a verse from the Vayupuranam

V Subrahmanian v.subrahmanian at gmail.com
Sat Oct 23 06:33:56 EDT 2021


Shankara cites a verse from the Vayupuranam

In the Brahma sutra bhashya 1.4.1  आनुमानिकमप्येकेषामिति चेन्न...
Shankara cites a verse calling it a smriti.

‘मनो महान्मतिर्ब्रह्मा पूर्बुद्धिः ख्यातिरीश्वरः । प्रज्ञा संविच्चितिश्चैव
स्मृतिश्च परिपठ्यते’ इति स्मृतेः

Upon a search we get the verse in the Vayupurana
https://sa.wikisource.org/s/5me  with a slightly different reading:

मनो महान्मतिर्ब्रह्मा पूर्बुद्धिः ख्यातिरीश्वरः।
प्रज्ञा चितिः स्मृतिः संवित् विपुरं चोच्यते बुधैः ।।२५।।

These are the various synonyms for Hiranyagarbha, the samasthi buddhi
(total mind).

In the Nyayanirnaya gloss of Sri Anandagiri, an explanation of each of the
names (from the bhashya version) is as follows:

सङ्कल्पविकल्परूपमननशक्त्या हैरण्यगर्भी बुद्धि*र्मनः* ।

तस्या व्यष्टिमनःसु समष्टितया व्याप्तिमाह —

महानिति ।

सङ्कल्पादिशक्तितया तर्हि सन्देहात्मत्वं, तत्राह —

मतिरिति ।

महत्त्वमुपपादयति —

ब्रह्मेति ।

भोग्यजाताधारत्वमाह —

पूरिति ।

निश्चयात्मत्वमाह —

बुद्धिरिति ।


कीर्तिशक्तिमत्त्वमाह —

ख्यातिरिति ।

नियमनशक्तिमत्त्वमाह —

ईश्वर इति ।

लोके यत्प्रकृष्टं ज्ञानं ततोऽनतिरेकमाह —

प्रज्ञेति ।

तत्फलमपि ततो नार्थान्तरविषयमित्याह —

संविदिति ।

चित्प्रधानत्वमाह —

चितिरिति ।

ज्ञातसर्वार्थानुसन्धानशक्तिमाह —

स्मृतिश्चेति ।

सर्वत्र विद्वत्प्रसिद्धिमनुकूलयति —

परिपठ्यत इति ।


Om Tat Sat


More information about the Advaita-l mailing list