[Advaita-l] Linga Puranam is the best one - says Narada Puranam

V Subrahmanian v.subrahmanian at gmail.com
Wed Oct 20 04:41:42 EDT 2021


In the statement of the contents of the Linga Puranam, the Narada Puranam
in this chapter says:

https://sa.wikisource.org/s/50i

ब्रह्मोवाच ।।
श्रृणु पुत्र प्रवक्ष्यामि पुराणं लिंगसंज्ञितम् ।।
पठतां श्रृण्वतां चैव भुक्तिमुक्तिप्रदायकम् ।। १०२-१ ।।

Those who hear and read this Linga puranam are granted all the purusharthas.

यच्च लिंगाभिधं तिष्ठन्वह्निलिंगे हरोऽभ्यधात् ।।
मह्यं धर्मादिसिद्ध्यर्थं मग्निकल्पकथाश्रयम् ।। १०२-२ ।।

तदेव व्यासदेवेन भागद्वयसमन्वितम् ।।
पुराणं लिंगमुदितं बह्वाख्यानविचित्रितम् ।। १०२-३ ।।


*तदेकादशसाहस्रं हरमाहात्म्यसूचकम् ।।परं सर्वपुराणानां सारभूतं जगत्त्रये ।।
१०२-४ ।।*

It has 11,000 verses expounding the greatness of Hara. It is greatest
essence of all the puranas in the three worlds.

Om Tat Sat


More information about the Advaita-l mailing list