[Advaita-l] Fwd: अद्वैतवेदान्तशास्त्रीया शास्त्रार्थसभा - A live scholarly discussion on Advaita in Sanskrit

V Subrahmanian v.subrahmanian at gmail.com
Thu Jan 7 00:56:07 EST 2021


---------- Forwarded message ---------
From: V Subrahmanian <v.subrahmanian at gmail.com>
Date: Thu, Jan 7, 2021 at 11:25 AM
Subject: अद्वैतवेदान्तशास्त्रीया शास्त्रार्थसभा
To: BHARATIYA VIDVAT <bvparishat at googlegroups.com>


कर्नाटकसंस्कृतविश्वविद्यालयः
बेङ्गलूरु - 18
सद्विद्यासंवर्धिनीसभा

अद्वैतवेदान्तशास्त्रीया शास्त्रार्थसभा


वेदशास्त्रपोषणसंरक्षणकार्ये अनवरतं बद्धश्रद्धः कर्नाटकसंस्कृतविश्वविद्यालयः
शास्त्राणां संरक्षणार्थं प्रतिमासं शास्त्रार्थसभामायोक्ष्यते | सर्वेपि
शास्त्रश्रद्धालवः सादरमामन्त्र्यन्ते |

ಕ.ಸಂ.ವಿಯು ಶಾಸ್ತ್ರಗಳ ಸಂರಕ್ಷಣೆ ಹಾಗೂ ಪೋಷಣೆಗಾಗಿ  ಪ್ರತಿ ತಿಂಗಳು ವಿದ್ವಾಂಸರ ಮೂಲಕ
ಶಾಸ್ತ್ರಾರ್ಥ ಸಭೆಯನ್ನು ಆಯೋಜಿಸಲಿದೆ.

ಸದ್ಯದ ಪರಿಸ್ಥಿತಿಯಲ್ಲಿ Online ಮೂಲಕ ನಡೆಯಲಿದೆ.

ಶಾಸ್ತ್ರಾಭಿಮಾನಿಗಳು ಹೆಚ್ಚಿನ ಸಂಖ್ಯೆಯಲ್ಲಿ ಭಾಗವಹಿಸಿ ವಿದ್ವಾಂಸರಿಗೆ ಪ್ರೋತ್ಸಾಹಿಸಿ
ಶಾಸ್ತ್ರಸಂರಕ್ಷಣಾ ಕಾರ್ಯದಲ್ಲಿ ಸಹಯೋಗಿಗಳಾಗಬೇಕಾಗಿ ವಿನಂತಿಸುತ್ತಿದ್ದೇವೆ.

Karnataka Samskrita University is organising Shastrartha-sabha  by scholars
every month in order to promote Shastric studies.

Due to pandemic, the program  will be conducted  online.

We do request enthusiasts to join hands  with us by participating  in the
event to preserve the  Shastras.

~~~~~~~

शास्त्रम् : अद्वैतवेदान्तशास्त्रम्

दिनाङ्कः  : 08.01.21
शुक्रवासरः

समयः : अपराह्णे 3.00 वादनतः 5.00 वादनपर्यन्तम् |

Via : Google meet :

ID : https://meet.google.com/gui-fesx-sxf


~~~~~~~

संयोजकौ

डा.मञ्जुनाथभट्टः
डा.रामकृष्णभट्टः के.


More information about the Advaita-l mailing list