[Advaita-l] (no subject)

Praveen R. Bhat bhatpraveen at gmail.com
Mon Jan 4 08:54:49 EST 2021


On Mon, Jan 4, 2021 at 6:15 PM H S Chandramouli <hschandramouli at gmail.com>
wrote:

>
>
> On Mon, Jan 4, 2021 at 5:39 PM Praveen R. Bhat <bhatpraveen at gmail.com>
> wrote:
>
>> .
>>>
>>>> << Well, whatever helps you. I like to see the triad mentioned as
>> cyclical, due to the above reasoning. The discussion on this aspect is
>> meaningless as I can raise a object on its linear nature by asking why
>> kAma and karma recur! >>,
>>
>
>
>> Great. The meaningless discussion has led to a very meaningful question.
>> The answer to that leads to completion of the cycle. I will leave it as a
>> question since the nature of discussion does not appear to be enjoyable.
>> Regret if I have hurt your feelings. Not intended.
>>
> Not at all, Sir. All I said is that the discussion on the (particular)
aspect of the linear or cyclical nature of AKK is meaningless. Why would my
feelings be hurt! My apologies if I sounded so.

I'm sure you've seen many of these bhAShya and TIkA occurrences, but I am
quoting some nonetheless in case it is useful for others to see and
conclude for themselves either way:

कठोपनिषद्भाष्यम्द्वितीयोऽध्यायःषष्ठी वल्लीमन्त्र १ - भाष्यम्
अविच्छिन्नजन्मजरामरणशोकाद्यनेकानर्थात्मकः प्रतिक्षणमन्यथास्वभावः ...
*अविद्याकामकर्माव्यक्तबीजप्रभवः*

ऐतरेयोपनिषद्भाष्यम्द्वितीयः अध्यायःचतुर्थः खण्डः
अविद्यया उपाधिधर्मानात्मनो मन्यमानो ब्रह्मादिस्तम्बपर्यन्तेषु स्थानेषु पुनः
पुनरावर्तमानः *अविद्याकामकर्मवशात्संसरति* ।

छान्दोग्योपनिषद्भाष्यम्षष्ठोऽध्यायःअष्टमः खण्डःमन्त्र २ - भाष्यम्
स मनआख्योपाधिः जीवः *अविद्याकामकर्मोपदिष्टां* दिशं दिशं सुखदुःखादिलक्षणां
जाग्रत्स्वप्नयोः पतित्वा गत्वा अनुभूयेत्यर्थः

छान्दोग्योपनिषद्भाष्यम्षष्ठोऽध्यायःपञ्चदशः खण्डःमन्त्र २ - भाष्यम्
*अविद्याकामकर्मणां* च गमननिमित्तानां सद्विज्ञानहुताशनविप्लुष्टत्वात्
गमनानुपपत्तिरेव ; ‘पर्योप्तकामस्य कृतात्मनस्त्विहैव सर्वे प्रविलीयन्ति

छान्दोग्योपनिषद्भाष्यम्अष्टमोऽध्यायःषष्ठः खण्डःमन्त्र ३ - भाष्यम्
स्वरूपप्रच्यवनं तु आत्मनो जाग्रत्स्वप्नावस्थां प्रति गमनं
बाह्यविषयप्रतिबोधः *अविद्याकामकर्मबीजस्य*

कठोपनिषद्भाष्यम्द्वितीयोऽध्यायःचतुर्थी वल्लीमन्त्र २ - भाष्यम्
कामान् काम्यान्विषयान् अनुयन्ति अनुगच्छन्ति बालाः अल्पप्रज्ञाः ते तेन
कारणेन मृत्योः *अविद्याकामकर्मसमुदायस्य* यन्ति गच्छन्ति विततस्य
विस्तीर्णस्य सर्वतो व्याप्तस्य पाशं पाश्यते बध्यते

केनोपनिषत्पदभाष्यम्चतुर्थः खण्डःमन्त्र ९ - भाष्यम्
अपहत्य पाप्मानम् *अविद्याकामकर्मलक्षणं* संसारबीजं विधूय अनन्ते अपर्यन्ते
स्वर्गे लोके सुखात्मके ब्रह्मणीत्येतत् ।………

प्रश्नोपनिषद्भाष्यम्चतुर्थः प्रश्नःमन्त्र ७ - भाष्यम्
एतस्मिन्काले *अविद्याकामकर्मनिबन्धनानि* कार्यकरणानि शान्तानि भवन्ति

आनन्दगिरिटीका (छान्दोग्य)
*अविद्याकामकर्मणां* बीजमनाद्यज्ञानं तस्य ब्रह्मविद्याख्येनाग्नीना न स्वापे
दाहस्तन्निमित्तं सुषुप्तस्य पुनः स्वरूपप्रच्यवनमिति
(likely, someone will raise a question w.r.t. seeming contradiction above.
It can also be an answer to the earlier doubts, if resolved).

आनन्दगिरिटीका (प्रश्न)
*अविद्याकामकर्मादिदोषरूपं* यद्बीजं तदपेक्षया तत्साधनीकृत्येत्यर्थः ।

To me, all of the above seem to indicate the cyclical nature of AKK as they
seem to be in sAmAnAdhikaraNya with well-known cyclical words.

gurupAdukAbhyAm,
--Praveen R. Bhat
/* येनेदं सर्वं विजानाति, तं केन विजानीयात्। Through what should one know
That owing to which all this is known! [Br.Up. 4.5.15] */


More information about the Advaita-l mailing list