[Advaita-l] Fw: Cosmic Ego

H S Chandramouli hschandramouli at gmail.com
Wed May 20 03:48:14 EDT 2020


On Tue, May 19, 2020 at 10:13 PM Sudhakar Kabra via Advaita-l <
advaita-l at lists.advaita-vedanta.org> wrote:

>
>
> <<  Hiranyagarbha is the cosmic sukshma sharira (subtle body) which
> contains manas, buddhi, chitta and ahankara (ego)
> Indivdually ego is a product of ignorance (avidya) and is the main
> objection for self realization. If cosmic ego exists then what could be its
> function? Surely it cannot be a function of ignorance but can it be
> explained with some example to understand >>.
>


> Namaste.

Copying below part of BUB 1-4-6

<< <<  अथैवं विरुद्धार्थानुपपत्तेः प्रामाण्यव्याघात इति चेत् I न,
कल्पनान्तरोपपत्तेरविरोधात् । उपाधिविशेषसम्बन्धाद्विशेषकल्पनान्तरमुपपद्यते ।
‘आसीनो दूरं व्रजति शयानो याति सर्वतः । कस्तं मदामदं देवं मदन्यो ज्ञातुमर्हति’
(क. उ. १ । २ । २१)
<https://advaitasharada.sringeri.net/display/bhashya/Kathaka?page=1&id=Ka_C01_S02_V21&hl=%E0%A4%86%E0%A4%B8%E0%A5%80%E0%A4%A8%E0%A5%8B%20%E0%A4%A6%E0%A5%82%E0%A4%B0%E0%A4%82%20%E0%A4%B5%E0%A5%8D%E0%A4%B0%E0%A4%9C%E0%A4%A4%E0%A4%BF%20%E0%A4%B6%E0%A4%AF%E0%A4%BE%E0%A4%A8%E0%A5%8B%20%E0%A4%AF%E0%A4%BE%E0%A4%A4%E0%A4%BF%20%E0%A4%B8%E0%A4%B0%E0%A5%8D%E0%A4%B5%E0%A4%A4%E0%A4%83%C2%A0%E0%A5%A4%20%E0%A4%95%E0%A4%B8%E0%A5%8D%E0%A4%A4%E0%A4%82%20%E0%A4%AE%E0%A4%A6%E0%A4%BE%E0%A4%AE%E0%A4%A6%E0%A4%82%20%E0%A4%A6%E0%A5%87%E0%A4%B5%E0%A4%82%20%E0%A4%AE%E0%A4%A6%E0%A4%A8%E0%A5%8D%E0%A4%AF%E0%A5%8B%20%E0%A4%9C%E0%A5%8D%E0%A4%9E%E0%A4%BE%E0%A4%A4%E0%A5%81%E0%A4%AE%E0%A4%B0%E0%A5%8D%E0%A4%B9%E0%A4%A4%E0%A4%BF>
 इत्येवमादिश्रुतिभ्यः उपाधिवशात्संसारित्वम् , न परमार्थतः । स्वतोऽसंसार्येव ।
एवमेकत्वं नानात्वं च हिरण्यगर्भस्य । तथा सर्वजीवानाम् , ‘तत्त्वमसि’ (छा. उ.
६ । ८ । ७)
<https://advaitasharada.sringeri.net/display/bhashya/Chandogya?page=6&id=Ch_C06_S08_V07&hl=%E0%A4%A4%E0%A4%A4%E0%A5%8D%E0%A4%A4%E0%A5%8D%E0%A4%B5%E0%A4%AE%E0%A4%B8%E0%A4%BF>
 इति श्रुतेः । हिरण्यगर्भस्तूपाधिशुद्ध्यतिशयापेक्षया प्रायशः पर एवेति
श्रुतिस्मृतिवादाः प्रवृत्ताः । संसारित्वं तु क्वचिदेव दर्शयन्ति । जीवानां
तूपाधिगताशुद्धिबाहुल्यात्संसारित्वमेव प्रायशोऽभिलप्यते । >>  BUB 1-4-6
<<  athaivaM viruddhArthAnupapatteH prAmANyavyAghAta iti chet I na,
kalpanAntaropapatteravirodhAt |
upAdhivisheShasambandhAdvisheShakalpanAntaramupapadyate | ‘AsIno dUraM
vrajati shayAno yAti sarvataH | kastaM madAmadaM devaM madanyo
j~nAtumarhati’ (ka. u. 1 | 2 | 21) ityevamAdishrutibhyaH
upAdhivashAtsaMsAritvam , na paramArthataH | svato.asaMsAryeva |
evamekatvaM nAnAtvaM cha hiraNyagarbhasya | tathA sarvajIvAnAm ,
‘tattvamasi’ (ChA. u. 6 | 8 | 7) iti shruteH |
hiraNyagarbhastUpAdhishuddhyatishayApekShayA prAyashaH para eveti
shrutismRRitivAdAH pravRRittAH | saMsAritvaM tu kvachideva darshayanti |
jIvAnAM tUpAdhigatAshuddhibAhulyAtsaMsAritvameva prAyasho.abhilapyate | >>
BUB  1-4-6

Please refer to Swami Madhavananda text on the Br Up for translation if
needed. You can very usefully read through that whole section in answer to
your question.

Regards

>
>


More information about the Advaita-l mailing list