[Advaita-l] Madhusudana Saraswati - A Bhagavad Bhakta and Advaita Parmartha Darshi

V Subrahmanian v.subrahmanian at gmail.com
Wed May 6 02:32:07 EDT 2020


Here are some passages from the Advaita Siddhi were we can see what an
ardent Krishna bhakta Madhusudana Saraswati was and at the same time also
upheld the supreme Advaita doctrine.

He says: I do not know any Tattva, Supreme Truth, greater than Krishna who
is adorned with the flute, of sky-blue hue, donning the Pitambara clothing,
whose lips are red like the bimba fruit, whose face is beautiful like the
full moon and who is lotus eyed.

Just before saying this, in the section that precedes this, Madhusudana
Saraswati has established by various pramana-s that Brahman is Nirguna and
Nirakara, formless and devoid of attributes. One can read the sections
provided below in the link, to know the details of his arguments.

Thus, we can see how an Advaitin can be a bhagavad bhakta adoring the
saguna saakaara brahman and at the same time be aware of the paramarthika
truth of the nirguna nirakara brahman.

Om Tat Sat

अद्वैतसिद्धिग्रन्थादुद्धृतवाक्यानिअथ ब्रह्मणो ज्ञानत्वाद्युपपत्तिः
वंशीविभूषितकरान्नवनीरदाभात् पीताम्बरादरुणबिम्बफलाधरोष्ठात् ।
पूर्णेन्दुसुन्दरमुखारविन्दनेत्रात् कृष्णात्परं किमपि तत्त्वमहं न जाने ॥

अस्य भागस्य समनन्तरपूर्वभागौ एवं स्तः -

तस्मान्निर्गुणं निराकारं ब्रह्मेति सिद्धम् ॥
॥ इत्यद्वैतसिद्धौ ब्रह्मणो निराकारत्वसिद्धिः ॥   अत्र कथं एतस्योपपत्तिः
इति तत्रैव द्रष्टव्यम् |

तस्मात्सगुणत्वे साधकाभावात्, बाधकसद्भावाच्च, निर्गुणत्वे तदभावात्
निर्गुणमेव ब्रह्मेति सिद्धम् ।
॥ इति अद्वैतसिद्धौ ब्रह्मणो निर्गुणत्वे प्रमाणोपपत्तिः ॥
अत्रापि कथं एतस्योपपत्तिः इति तत्रैव द्रष्टव्यम् |

https://advaitasharada.sringeri.net/display/prakarana/advaitasiddhi?id=AS_C02_S07_P01&hlBhashya=%E0%A4%95%E0%A5%83%E0%A4%B7%E0%A5%8D%E0%A4%A3%E0%A4%BE%E0%A4%A4%E0%A5%8D


एवञ्च श्रीमधुसूदनसरस्वतीस्वामिनः भगवद्भक्ताः, इष्टदेवतात्वेन
श्रीकृष्णमुपासीनाः, तद्दर्शनं प्राप्नुवन् तस्मिन् भक्तिं प्रकटीकृतवन्तो
यद्यपि, तथापि तात्त्विकविचारे ब्रह्मणो निर्गुणत्वं निराकारत्वञ्च
स्वीकृतवन्तः | इदमद्वैतशास्त्रसम्मतमेव |


More information about the Advaita-l mailing list