[Advaita-l] 'Bhokta' broken up

Sudhanshu Shekhar sudhanshu.iitk at gmail.com
Sat Mar 14 00:59:45 EDT 2020


Hari Om V Subramanian ji,

//From this scheme it is very clear that bhokta, samsari, is nothing but the
group of body, organs and manas, all of which are anatma, kshetram, pancha
kosha.//

पुरुषः जीवः क्षेत्रज्ञः भोक्ता इति पर्याय: (गीता भाष्य 13.20)

Bhokta and kshetrajna are synonyms. Bhokta is NEVER kshetra.

Regards,
Sudhanshu Shekhar.

On Sat 14 Mar, 2020, 06:36 V Subrahmanian via Advaita-l, <
advaita-l at lists.advaita-vedanta.org> wrote:

> In these two mantras/bhashya, we get an insight that is worth
> contemplating.  In the first mantra, the word 'Aatmaanam' means the bhokta,
> as per the bhashya.  In the next mantra, the bhokta is further fine tuned
> to give the meaning: Pure Consciousness + gross body (here the word atma in
> the mantra means body as per the bhashya) + sense/motor organs +
> antahkaranam (manas).
>
> From this scheme it is very clear that bhokta, samsari, is nothing but the
> group of body, organs and manas, all of which are anatma, kshetram, pancha
> kosha. To make them sentient, the contribution of Atma, consciousness, is
> required, going by the bhashya of the first mantra. Thus, when Atma,
> Consciousness, Kshetrajna, is separated from the bhokta, we arrive at the
> samsari being anatma, mithya. In advaita, the jiva, jivatvam, is mithya.
>
> Also, the bhashya  for the second mantra here says about the Atma bereft of
> bhoktrutva as तथा च श्रुत्यन्तरं केवलस्याभोक्तृत्वमेव दर्शयति — ‘ध्यायतीव
> लेलायतीव’ (बृ. उ. ४ । ३ । ७)
> <
> https://advaitasharada.sringeri.net/display/bhashya/Brha?page=4&id=BR_C04_S03_V07&hl=%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%A4%E0%A5%80%E0%A4%B5%20%E0%A4%B2%E0%A5%87%E0%A4%B2%E0%A4%BE%E0%A4%AF%E0%A4%A4%E0%A5%80%E0%A4%B5
> >
> इत्यादि ।
> In Br.Up.4.4.3, Shankara gives the crisp meaning of the 'Pure' Atma:
>    ‘ध्यायतीव
> लेलायतीव’ (बृ. उ. ४ । ३ । ७)
> <
> https://advaitasharada.sringeri.net/display/bhashya/Brha?page=4&id=BR_C04_S03_V07&hl=%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%A4%E0%A5%80%E0%A4%B5%20%E0%A4%B2%E0%A5%87%E0%A4%B2%E0%A4%BE%E0%A4%AF%E0%A4%A4%E0%A5%80%E0%A4%B5
> >
> इति
> स्वतः अविद्याकर्तृत्वस्य प्रतिषिद्धत्वात् ;  This mantra portion of
> Br.up.4.3.7 says that the Upanishad itself is refuting the 'kartrutva' that
> expresses itself as 'dhyana' and 'distraction/movement'  as only phases of
> the manas and not the Atman.  Thus, the Atman is nirguna vastu that has
> neither kartrutva nor bhoktrutva.
>
> Om Tat Sat
>
> आत्मानं रथिनं विद्धि शरीरं रथमेव तु । बुद्धिं तु सारथिं विद्धि मनः
> प्रग्रहमेव च ॥ ३ ॥
> तत्र यः उपाधिकृतः संसारी विद्याविद्ययोरधिकृतो मोक्षगमनाय संसारगमनाय च, तस्य
> तदुभयगमने साधनो रथः कल्प्यते — तत्रात्मानम् ऋतपं संसारिणं रथिनं रथस्वामिनं
> विद्धि विजानीहि ; शरीरं रथम् एव तु
> रथबद्धहयस्थानीयैरिन्द्रियैराकृष्यमाणत्वाच्छरीरस्य । बुद्धिं तु
> अध्यवसायलक्षणां सारथिं विद्धि ; बुद्धिनेतृप्रधानत्वाच्छरीरस्य,
> सारथिनेतृप्रधान इव रथः । सर्वं हि देहगतं कार्यं बुद्धिकर्तव्यमेव प्रायेण ।
> मनः सङ्कल्पविकल्पादिलक्षणं प्रग्रहमेव च रशनामेव विद्धि । मनसा हि
> प्रगृहीतानि श्रोत्रादीनि करणानि प्रवर्तन्ते रशनयेवाश्वाः ॥
> इन्द्रियाणि हयानाहुर्विषयांस्तेषु गोचरान् । आत्मेन्द्रियमनोयुक्तं
> भोक्तेत्याहुर्मनीषिणः ॥ ४ ॥
> इन्द्रियाणि चक्षुरादीनि हयानाहुः रथकल्पनाकुशलाः, शरीररथाकर्षणसामान्यात् ।
> तेषु इन्द्रियेषु हयत्वेन परिकल्पितेषु गोचरान् मार्गान् रूपादीन्विषयान्
> विद्धि । आत्मेन्द्रियमनोयुक्तं शरीरेन्द्रियमनोभिः सहितं संयुतमात्मानं
> भोक्तेति संसारीति आहुः मनीषिणः विवेकिनः । न हि केवलस्यात्मनो भोक्तृत्वमस्ति
> ; बुद्ध्याद्युपाधिकृतमेव तस्य भोक्तृत्वम् । तथा च श्रुत्यन्तरं
> केवलस्याभोक्तृत्वमेव दर्शयति — ‘ध्यायतीव लेलायतीव’ (बृ. उ. ४ । ३ । ७)
> <
> https://advaitasharada.sringeri.net/display/bhashya/Brha?page=4&id=BR_C04_S03_V07&hl=%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%AF%E0%A4%A4%E0%A5%80%E0%A4%B5%20%E0%A4%B2%E0%A5%87%E0%A4%B2%E0%A4%BE%E0%A4%AF%E0%A4%A4%E0%A5%80%E0%A4%B5
> >
> इत्यादि ।
> एवं च सति वक्ष्यमाणरथकल्पनया *वैष्णवस्य पदस्यात्मतया प्रतिपत्तिरुपपद्यते*,
> नान्यथा, स्वभावानतिक्रमात् ॥
> _______________________________________________
> Archives: http://lists.advaita-vedanta.org/archives/advaita-l/
> http://blog.gmane.org/gmane.culture.religion.advaita
>
> To unsubscribe or change your options:
> https://lists.advaita-vedanta.org/cgi-bin/listinfo/advaita-l
>
> For assistance, contact:
> listmaster at advaita-vedanta.org
>


More information about the Advaita-l mailing list