[Advaita-l] Vivekachudamani

Venkatraghavan S agnimile at gmail.com
Fri Jun 19 08:02:10 EDT 2020


Namaste all,
#Vivekachudamani Part 16 The sixteenth talk, comprises the commentary to
verses 9 and 10 of the vivekachUDAmaNi by Jagadguru Srimad Chandrashekhara
Bharati Mahaswamigal. https://youtu.be/lyTy-E3XaAY उद्धरेदात्मनात्मानं
मग्नं संसारवारिधौ । योगारूढत्वमासाद्य सम्यग्दर्शननिष्ठया ॥ ९ ॥ संन्यस्य
सर्वकर्माणि भवबन्धविमुक्तये । यत्यतां पण्डितैर्धीरैरात्माभ्यास उपस्थितैः ॥
१० ॥ Other shruti-s quoted: 1) पराञ्चि खानि व्यतृणत्स्वयम्भूस्तस्मात्पराङ्
पश्यति नान्तरात्मन् । कश्चिद्धीरः
प्रत्यगात्मानमैक्षदावृत्तचक्षुरमृतत्वमिच्छन् ॥ १ ॥ (kaTha upaniShad 2.1.1)
2) असङ्गो ह्ययं पुरुष: (bRhadAraNyaka upaniShad 4.3.15) 3) प्रतिबोधविदितं
मतं (kena upaniShad 2.4)

Regards
Venkatraghavan

>


More information about the Advaita-l mailing list