[Advaita-l] 'Sauram' in the Mahabharata

V Subrahmanian v.subrahmanian at gmail.com
Thu Jan 30 06:16:17 EST 2020


Shankara has cited these mantras in the Bruhadaranyaka  bhashya: 1.4.6 to
show that it is one Brahman that is all the devataa-visheshas:

‘इन्द्रं मित्रं वरुणमग्नि*माहुः*’ (ऋ. १ । १९४ । ४६) इति श्रुतेः ; ‘एष
ब्रह्मैष इन्द्र एष प्रजापतिरेते सर्वे देवाः’ (ऐ. उ. ३ । १ । ३) इति च
श्रुतेः ; स्मृतेश्च — ‘एतमेके वदन्त्यग्निं मनुमन्ये प्रजापतिम्’ (मनु. १२ ।
१२३) इति,

The first cited mantra is इन्द्रं मित्रं वरुणमग्नि*माहुर*थो दिव्य: स
सुपर्णो गरुत्मान्। एकं सद् विप्रा बहुधा वदंत्यग्नि यमं मातरिश्वा*नमाहु:  *

which is reminded by these lines of the Mahabharata cited in this post:

त्वामिन्द्रमाहुस्त्वं रुद्रस्त्वं विष्णुस्त्वं प्रजापतिः।
त्वमग्निस्त्वं मनः सूक्ष्मं प्रभुस्त्वं ब्रह्मशाश्वतं ।। 3-3-41a
3-3-41b
The 'aahuH' ('they say') in the mantra and the MB verse is indicative of
the upbruhmanam of the Rg Vedic mantra in the MB..

regards
subbu






>


More information about the Advaita-l mailing list