[Advaita-l] A few Vedantic doctrinal aspects in the Lingapuranam

V Subrahmanian v.subrahmanian at gmail.com
Mon Feb 10 13:08:10 EST 2020


In this chapter of the Lingapurana, 2.15, there are a few aspects that are
directly pointing to the Vedanta as taught by Shankara:
https://sa.wikisource.org/s/4k0

क्षराक्षरात्मकं प्राहुः क्षराक्षरपरं तथा।।
शिवं महेश्वरं केचिन्मुनयस्तत्त्वचिंतकाः।। १५.६ ।।

उक्तमक्षरमव्यक्तं व्यक्तं क्षरमुदाहृतम्।।
रूपे ते शंकरस्यैव तस्मान्न पर उच्यते।। १५.७ ।।

तयोः परः शिवः शांतः क्षराक्षरपरो बुधैः।।
उच्यते परमार्थेन महादेवो महेश्वरः।। १५.८ ।।

The above verses are the same as the following verses of the 15th chapter
of the Bhagavadgita:

द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च ।
क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते ॥ १६ ॥

उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः ।
यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः ॥ १७ ॥

यस्मात्क्षरमतीतोऽहमक्षरादपि चोत्तमः ।
अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ॥ १८ ॥

These verses have a direct endorsement in the Shaankara Advaita:

अपरब्रह्मरूपं तं परब्रह्मात्मकं शिवम्।। १५.१५ ।।

केचिदाहुर्महादेवमनादि निधनं प्रभुम्।।
भूतेंद्रियांतः करणप्रधानविषयात्मकम्।। १५.१६ ।।

अपरं ब्रह्म निर्दिष्टं परं ब्रह्म चिदात्मकम्।।
ब्रह्मणी ते महेशस्य शिवस्यास्य स्वयंभुवः।। १५.१७ ।।

Brahman is seen as apara and para. The former is the saguna prapancha and
the latter pure Consciousness, Chitaatmakam. The Kshetram is what apara
Brahman is and the Kshetrajna, Consciousness, is Para Brahman. This
vibhaaga, of the 13th Chapter of the Bh.gita, is most explicitly stated in
Advaita alone. Kshetrajna is Nirguna Brahman.

These verses are about bhranti, vidya and nirvikalpa svarupam:

अर्थेषु बहुरूपेषु विज्ञानं भ्रांतिरुच्यते।। १५.२१ ।।

Perception of naanaatva, multitude, as real is bhranti.

आत्माकारेण संवित्तिर्बुधैर्विद्येति कीर्त्यते।।

Brahmakara/Atmakara/Akhandakara vritti is Vidya, the liberating knowledge.

विकल्परहितं तत्त्वं परमित्यभिधीयते।। १५.२२ ।।

The Highest Absolute is the one devoid of the distinctions like seer,
seeing and seen, triputi. Or the Truth devoid of doubt, etc. defects is the
absolute.

The translation of the above verses are available here:

https://docs.google.com/document/d/1kxTeDIV0j5anE3cHAIa-6Zm3kmz6kdiWDL6bE5N3dU8/edit?usp=sharing

regards
subbu


More information about the Advaita-l mailing list