[Advaita-l] A replica of Adhyasa Bhashya in the Gita Bhashya 13.26

V Subrahmanian v.subrahmanian at gmail.com
Thu Apr 30 07:45:37 EDT 2020


On Thu, Apr 30, 2020 at 12:46 PM Raghav Kumar Dwivedula via Advaita-l <
advaita-l at lists.advaita-vedanta.org> wrote:

> Namaste Subbu ji
> Thank you for the comparable reference to adhyAsa from gItA bhAShya.
>
> Can we counter the objection (by just looking at this reference) that
> aGYAna is GYAnAbhAva? Since the abhAva reference is there in this gItA
> passage -  "तद्विवेकज्ञानाभावात्
> अध्यारोपितसर्परजतादिसंयोग..." .
>
> Would it be logical to say that the Panchami prayoga in vivekaGYAna-abhAvAt
> itself implies a causative factor for adhyAsa?
>
> Also in  विषयविषयिणोः भिन्नस्वभावयोः इतरेतरतद्धर्माध्यासलक्षणः संयोगः
> क्षेत्र
> क्षेत्रज्ञस्वरूपविवेकाभावनिबन्धनः, a point to consider is whether the word
> nibandhaH can be taken as the "seat" or "basis" or "origin" - again all
> these have the causative sense. (...the other meaning of nibandhanaH as
> "fastening" or "tying together" is also there of course). So we could say
> अध्यासलक्षणः संयोगः विवेकाभावनिबन्धनः  (विवेकाभावः यस्य निबन्धनः सः
> विवेकाभावनिबन्धनः).
>

The Adhyasa bhashya usage is  इतरेतराविवेकेन  मिथ्याज्ञाननिमित्तः which is
rephrased as  विवेकाभावनिबन्धनः.  So, we get the 'causal' (origin) meaning.
We have all the components matching.

regards
subbu

>
> Om
>
>
>
>
>
> On Thu, 30 Apr, 2020, 9:45 AM V Subrahmanian via Advaita-l, <
> advaita-l at lists.advaita-vedanta.org> wrote:
>
> > In the sequel, the two relevant bhashyas are cited. I request those who
> > require the translation to kindly look into the Swami Gambhirananda's
> > works. For want of time I am not giving these here.
> >
> > The gist of this post is: the jiva bhaava is due to adhyasa,
> anyonyadhyasa.
> > The Kshetrajna, Atman, and the kshetra, anatman (body-mind complex) are
> > mixed up to bring about the jiva-idea. This admixture is impossible
> unless
> > by adhyasa. (The Bhagavatam too says that the body idea is adhyasa).
> >
> > First, the Gita context and bhashya:
> >
> > क्षेत्रज्ञेश्वरैकत्वविषयं ज्ञानं मोक्षसाधनम् ‘यज्ज्ञात्वामृतमश्नुते’ (भ.
> > गी. १३ । १२)
> > <
> >
> https://advaitasharada.sringeri.net/display/bhashya/Gita?page=13&id=BG_C13_V12&hl=%E0%A4%AF%E0%A4%9C%E0%A5%8D%E0%A4%9C%E0%A5%8D%E0%A4%9E%E0%A4%BE%E0%A4%A4%E0%A5%8D%E0%A4%B5%E0%A4%BE%E0%A4%AE%E0%A5%83%E0%A4%A4%E0%A4%AE%E0%A4%B6%E0%A5%8D%E0%A4%A8%E0%A5%81%E0%A4%A4%E0%A5%87
> > >
> >  इत्युक्तम् , तत् कस्मात् हेतोरिति, तद्धेतुप्रदर्शनार्थं श्लोकः आरभ्यते
> *—*
> >
> > यावत्सञ्जायते किञ्चित्सत्त्वं स्थावरजङ्गमम् ।
> > क्षेत्रक्षेत्रज्ञसंयोगात्तद्विद्धि भरतर्षभ ॥ २६ ॥
> > यावत् यत् किञ्चित् सञ्जायते समुत्पद्यते सत्त्वं वस्तु ; किम् अविशेषेण ?
> > नेत्याह — स्थावरजङ्गमं स्थावरं जङ्गमं च क्षेत्रक्षेत्रज्ञसंयोगात् तत्
> जायते
> > इत्येवं विद्धि जानीहि भरतर्षभ ॥
> > कः पुनः अयं क्षेत्रक्षेत्रज्ञयोः संयोगः अभिप्रेतः ? न तावत् रज्ज्वेव
> घटस्य
> > अवयवसंश्लेषद्वारकः सम्बन्धविशेषः संयोगः क्षेत्रेण क्षेत्रज्ञस्य सम्भवति,
> > आकाशवत् निरवयवत्वात् । नापि समवायलक्षणः तन्तुपटयोरिव क्षेत्रक्षेत्रज्ञयोः
> > इतरेतरकार्यकारणभावानभ्युपगमात् इति, उच्यते — क्षेत्रक्षेत्रज्ञयोः विषय
> > विषयिणोः भिन्नस्वभावयोः इतरेतरतद्धर्माध्यासलक्षणः संयोगः क्षेत्र
> > क्षेत्रज्ञस्वरूपविवेकाभावनिबन्धनः, रज्जुशुक्तिकादीनां
> तद्विवेकज्ञानाभावात्
> > अध्यारोपितसर्परजतादिसंयोगवत् । सः अयं अध्यासस्वरूपः
> क्षेत्रक्षेत्रज्ञसंयोगः
> > मिथ्याज्ञानलक्षणः । यथाशास्त्रं क्षेत्रक्षेत्रज्ञलक्षणभेदपरिज्ञानपूर्वकं
> > प्राक् दर्शितरूपात् क्षेत्रात् मुञ्जादिव इषीकां यथोक्तलक्षणं क्षेत्रज्ञं
> > प्रविभज्य ‘न सत्तन्नासदुच्यते’ (भ. गी. १३ । १२)
> > <
> >
> https://advaitasharada.sringeri.net/display/bhashya/Gita?page=13&id=BG_C13_V12&hl=%E0%A4%A8%20%E0%A4%B8%E0%A4%A4%E0%A5%8D%E0%A4%A4%E0%A4%A8%E0%A5%8D%E0%A4%A8%E0%A4%BE%E0%A4%B8%E0%A4%A6%E0%A5%81%E0%A4%9A%E0%A5%8D%E0%A4%AF%E0%A4%A4%E0%A5%87
> > >
> >  इत्यनेन निरस्तसर्वोपाधिविशेषं ज्ञेयं ब्रह्मस्वरूपेण यः पश्यति, क्षेत्रं
>> > मायानिर्मितहस्तिस्वप्नदृष्टवस्तुगन्धर्वनगरादिवत् ‘असदेव सदिव अवभासते’ इति
> > एवं निश्चितविज्ञानः यः, तस्य यथोक्तसम्यग्दर्शनविरोधात् अपगच्छति
> > मिथ्याज्ञानम् ।
> > Here is the adhyasa bhashya part:
> > युष्मदस्मत्प्रत्ययगोचरयोर्विषयविषयिणोस्तमःप्रकाशवद्विरुद्धस्वभावयोरितरेतर
> > भावानुपपत्तौ सिद्धायाम् , तद्धर्माणामपि सुतरामितरेतरभावानुपपत्तिः —
> इत्यतः
> > अस्मत्प्रत्ययगोचरे विषयिणि चिदात्मके युष्मत्प्रत्ययगोचरस्य विषयस्य
> > तद्धर्माणां चाध्यासः तद्विपर्ययेण विषयिणस्तद्धर्माणां च विषयेऽध्यासो मि
> > थ्येति भवितुं युक्तम् ।
> > तथाप्यन्योन्यस्मिन्नन्योन्यात्मकतामन्योन्यधर्मांश्चा
> > ध्यस्येतरेतराविवेकेन अत्यन्तविविक्तयोर्धर्मधर्मिणोः मिथ्याज्ञाननिमित्तः
> > सत्यानृते मिथुनीकृत्य ‘अहमिदम्’ ‘ममेदम्’ इति नैसर्गिकोऽयं लोकव्यवहारः ॥
> > A lovely mananam exercise.
> > regards
> > subbu
> > _______________________________________________
> > Archives: http://lists.advaita-vedanta.org/archives/advaita-l/
> > http://blog.gmane.org/gmane.culture.religion.advaita
> >
> > To unsubscribe or change your options:
> > https://lists.advaita-vedanta.org/cgi-bin/listinfo/advaita-l
> >
> > For assistance, contact:
> > listmaster at advaita-vedanta.org
> >
> _______________________________________________
> Archives: http://lists.advaita-vedanta.org/archives/advaita-l/
> http://blog.gmane.org/gmane.culture.religion.advaita
>
> To unsubscribe or change your options:
> https://lists.advaita-vedanta.org/cgi-bin/listinfo/advaita-l
>
> For assistance, contact:
> listmaster at advaita-vedanta.org
>


More information about the Advaita-l mailing list