[Advaita-l] Vivarta UpAdAna KAraNam - Veda PramANam

V Subrahmanian v.subrahmanian at gmail.com
Fri May 10 20:52:05 EDT 2019


On Sat, May 11, 2019 at 5:11 AM Dev Babu via Advaita-l <
advaita-l at lists.advaita-vedanta.org> wrote:

> Respected Pandits
> Much appreciate if you can point me to the Source of Vedic injunction for
> these two words:
> 1) Vivarta upAdana KAraNam
> 2) MAyA
>

Here is a sample:

In the Mundakopanishat 2.2.12 is this mantra:

ब्रह्मैवेदममृतं पुरस्ताद्ब्रह्म पश्चाद्ब्रह्म दक्षिणतश्चोत्तरेण ।
अधश्चोर्ध्वं च प्रसृतं ब्रह्मैवेदं विश्वमिदं वरिष्ठम् ॥ १२ ॥

This says: The Immutable Brahman alone is in front, back, to the right,
left, below and up. What is more, the Supreme Brahman alone is this whole
world.

Even though the word 'vivarta' is not present here, the meaning is clear,
as brought out by Shankara's bhashya:
यत्तज्ज्योतिषां ज्योतिर्ब्रह्म, तदेव सत्यम् ; सर्वं तद्विकारः वाचारम्भणं
विकारो नामधेयमात्रमनृतमितरदित्येतमर्थं विस्तरेण हेतुतः प्रतिपादितं
निगमनस्थानीयेन मन्त्रेण पुनरुपसंहरति — ब्रह्मैव उक्तलक्षणम् , इदं यत्
पुरस्तात् अग्रेऽब्रह्मेवाविद्यादृष्टीनां प्रत्यवभासमानं तथा पश्चाद्ब्रह्म
तथा दक्षिणतश्च तथा उत्तरेण तथैवाधस्तात् ऊर्ध्वं च सर्वतोऽन्यदिव कार्याकारेण
प्रसृतं प्रगतं नामरूपवदवभासमानम् । किं बहुना, ब्रह्मैवेदं विश्वं समस्तमिदं
जगत् वरिष्ठं वरतमम् । अब्रह्मप्रत्ययः सर्वोऽविद्यामात्रो रज्ज्वामिव
सर्पप्रत्ययः । ब्रह्मैवैकं परमार्थसत्यमिति वेदानुशासनम् ॥

You may check the translation in Swami Gambhirananda's book.

We also have this Mandukya Karika 1.17 (shruti):
प्रपञ्चो यदि विद्येत निवर्तेत न संशयः ।
मायामात्रमिदं द्वैतमद्वैतं परमार्थतः ॥ १७ ॥
The second half says: This duality/multiplicity/world is nothing but Maya
while the absolute truth is Advaitam.

The bhashya while bringing out the purport uses the rope-snake analogy for
vivarta:

प्रपञ्चनिवृत्त्या चेत्प्रतिबुध्यते, अनिवृत्ते प्रपञ्चे कथमद्वैतमिति,
उच्यते । सत्यमेवं स्यात्प्रपञ्चो यदि विद्येत ; रज्ज्वां सर्प इव
कल्पितत्वान्न तु स विद्यते । विद्यमानश्चेत् निवर्तेत, न संशयः । न हि
रज्ज्वां भ्रान्तिबुद्ध्या कल्पितः सर्पो विद्यमानः सन्विवेकतो निवृत्तः ; न च
माया मायाविना प्रयुक्ता तद्दर्शिनां चक्षुर्बन्धापगमे विद्यमाना सती निवृत्ता
; तथेदं प्रपञ्चाख्यं मायामात्रं द्वैतम् ; रज्जुवन्मायाविवच्च अद्वैतं
परमार्थतः ; तस्मान्न कश्चित्प्रपञ्चः प्रवृत्तो निवृत्तो वास्तीत्यभिप्रायः ॥

There is no rule that the word vivarta should be found in the Veda.  For
example the term 'vishishtadvaitam' is not to be found in the Upanishads
that are well known.

The term maya, however, is found in many Upanishadic passages. The
Shvetashvataropanishad has:

 ‘मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम्’ (श्वे. उ. ४ । १०)
<http://advaitasharada.sringeri.net/display/bhashya/svt?page=4&id=SV_C04_V10&hl=%E0%A4%AE%E0%A4%BE%E0%A4%AF%E0%A4%BE%E0%A4%82%20%E0%A4%A4%E0%A5%81%20%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%95%E0%A5%83%E0%A4%A4%E0%A4%BF%E0%A4%82%20%E0%A4%B5%E0%A4%BF%E0%A4%A6%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%A8%E0%A5%8D%E0%A4%AE%E0%A4%BE%E0%A4%AF%E0%A4%BF%E0%A4%A8%E0%A4%82%20%E0%A4%A4%E0%A5%81%20%E0%A4%AE%E0%A4%B9%E0%A5%87%E0%A4%B6%E0%A5%8D%E0%A4%B5%E0%A4%B0%E0%A4%AE%E0%A5%8D>‘मम
माया दुरत्यया’ (भ. गी. ७ । १४)
<http://advaitasharada.sringeri.net/display/bhashya/Gita?page=7&id=BG_C07_V14&hl=%E0%A4%AE%E0%A4%AE%20%E0%A4%AE%E0%A4%BE%E0%A4%AF%E0%A4%BE%20%E0%A4%A6%E0%A5%81%E0%A4%B0%E0%A4%A4%E0%A5%8D%E0%A4%AF%E0%A4%AF%E0%A4%BE>
 Shankara cites the mantra along with the Bh.Gita occurrence.

regards
subbu











>
> I am a firm believer of the above from Sankara's teachings and other
> prakarana GrantAs, but unable to substantiate with Vedic PramAnam.
>
> Sri Gurubyo Namaha
>
> Harih Om
> Babu
> _______________________________________________
> Archives: http://lists.advaita-vedanta.org/archives/advaita-l/
> http://blog.gmane.org/gmane.culture.religion.advaita
>
> To unsubscribe or change your options:
> https://lists.advaita-vedanta.org/cgi-bin/listinfo/advaita-l
>
> For assistance, contact:
> listmaster at advaita-vedanta.org
>


More information about the Advaita-l mailing list