[Advaita-l] Two Advaitic verses with a profound combined purport

Praveen R. Bhat bhatpraveen at gmail.com
Sat Mar 23 03:10:34 EDT 2019


Thank to Subbuji's referring to a Hindi book, the following may be a better
anvaya:
[यथा] शब्दस्य आद्यन्तयोः मध्ये तदेव साक्षितया नित्यं सिद्धम्। तथैव च मनसोपि
[साक्षितया तदेव नित्यं सिद्धम्]। [अतः#] त्वं भ्रमं जहि।

#अतः =यस्मात् तत् त्वं ब्रह्मैव नित्यं, अन्यत्सर्वं भ्रमोस्ति। तस्मात्।

Kind rgds,
--Praveen R. Bhat
/* येनेदं सर्वं विजानाति, तं केन विजानीयात्। Through what should one know
That owing to which all this is known! [Br.Up. 4.5.15] */


More information about the Advaita-l mailing list