[Advaita-l] Mrutyunjaya Japa Vidhaanam

V Subrahmanian v.subrahmanian at gmail.com
Sun Jun 9 14:19:28 EDT 2019


In the Shiva Puranam there is a short section for the method of performing
the famous mrutyunjaya japa that occurs in the Veda:  त्र्यम्बकं यजामहे
 ......

https://sa.wikisource.org/s/vwg

One can read the translation on this page:

https://archive.org/details/SivaPuranaJ.L.ShastriPart1/page/n451

From the bottom portion of p.447 on the above link: Shukra said: onward in
448 and 449.

शुक्र उवाच ।।
दधीच तात संपूज्य शिवं सर्वेश्वरं प्रभुम् ।।
महामृत्युंजयं मंत्रं श्रौतमग्र्यं वदामि ते ।। २१ ।।
त्र्यम्बकं यजामहे त्रैलोक्यं पितरं प्रभुम् ।।
त्रिमंडलस्य पितरं त्रिगुणस्य महेश्वरम् ।।२२।।
त्रितत्त्वस्य त्रिवह्नेश्च त्रिधाभूतस्य सर्वतः ।।
त्रिदिवस्य त्रिबाहोश्च त्रिधाभूतस्य सर्वतः।। ।।२३।।
त्रिदेवस्य महादेवस्सुगंधि पुष्टिवर्द्धनम्।।
सर्वभूतेषु सर्वत्र त्रिगुणेषु कृतौ यथा।।२४।।
इन्द्रियेषु तथान्येषु देवेषु च गणेषु च।।
पुष्पे सुगंधिवत्सूरस्सुगंधिममरेश्वरः ।। २५ ।।
पुष्टिश्च प्रकृतेर्यस्मात्पुरुषाद्वै द्विजोत्तम ।।
महदादिविशेषांतविकल्पश्चापि सुव्रत।। ।।२६।।
विष्णोः पितामहस्यापि मुनीनां च महामुने ।।
इन्द्रियस्य च देवानां तस्माद्वै पुष्टिवर्द्धनः ।।२७।।
तं देवममृतं रुद्रं कर्मणा तपसापि वा ।।
स्वाध्यायेन च योगेन ध्यानेन च प्रजापते ।।२८।।
सत्येनान्येन सूक्ष्माग्रान्मृत्युपाशाद्भवः स्वयम् ।।
वंधमोक्षकरो यस्मादुर्वारुकमिव प्रभुः ।। २९ ।।
मृतसंजीवनीमन्त्रो मम सर्वोत्तमः स्मृतः ।।
एवं जपपरः प्रीत्या नियमेन शिवं स्मरन्।।2.2.38.३०।।
जप्त्वा हुत्वाभिमंत्र्यैव जलं पिब दिवानिशम्।।
शिवस्य सन्निधौ ध्यात्वा नास्ति मृत्युभयं क्वचित् ।।३१।।
कृत्वा न्यासादिकं सर्वं संपूज्य विधिवच्छिवम्।।
संविधायेदं निर्व्यग्रश्शंकरं भक्तवत्सलम् ।।३२।।
ध्यानमस्य प्रवक्ष्यामि यथा ध्यात्वा जपन्मनुम् ।।
सिद्ध मन्त्रो भवेद्धीमान् यावच्छंभुप्रभावतः ।।३३।।
हस्तांभोजयुगस्थकुंभयुगलादुद्धृत्यतोयं शिरस्सिंचंतं करयोर्युगेन दधतं
स्वांकेभकुंभौ करौ ।।
अक्षस्रङ्मृगहस्तमंबुजगतं मूर्द्धस्थचन्द्रस्रवत्पीयूषार्द्रतनुं भजे सगिरिजं
त्र्यक्षं च मृत्युंजयम् ।। ३४ ।।

What is noteworthy is that Veda Vyasa nowhere says that this mantra is
addressed to a deity other than Shiva.

Om Tat Sat


More information about the Advaita-l mailing list