[Advaita-l] Is the eternity and apaurusheyatva of Vedas a mere belief

Venkata sriram P venkatasriramp at yahoo.in
Fri Jun 7 09:33:43 EDT 2019


The logic & arguments supporting 'paurusheyatva' of vedas is like kidnapping Mother Sita
by Demon Ravana.  Sage Valmiki doesn't support this and speaks thru Jatayu when
Mother Sita (also contemplated as shruti-mAta) was kidnapped and is being 
taken over to Lanka by Ravana (the ku-tarka).  

The shloka from rAmAyaNa :

न शक्तस्त्वं बलाद्धर्तुं वैदेहीं मम पश्यतः । 
हेतुभिर्न्यायसंयुक्तैर्ध्रुवां वेदश्रुतीमिव ।। 3.50.21 ।।

The टीकाकारः (गोविन्दराजः) says:
.................
मम पश्यतः मयि पश्यति सति । सीतां बलाद्धर्तुं न शक्तः न समर्थः । कथमिव न्यायसंसिद्धैः न्यायशास्त्रसंसिद्धैः हेतुभिः अनुमानैः । 
ध्रुवां निश्चलाम् अविचाल्यप्रामाण्यामिति यावत् । वेदश्रुतीमिव वेदश्रुतिमिव । दीर्घ आर्षः । वेदयतीति वेदः स्वतः प्रमाणभूतां श्रुतिमित्यर्थः । 
यथा वेदविदग्रेसरे पश्यति सति हैतुकैः न्यायसिद्धैर्हतुभिः श्रुतिः अन्यथा अन्यपरा नेतुं न शक्यते तद्वदिति भावः । 
अन्यपरार्थवादादिव्यावृत्त्यर्थो वेदशब्दः । यथा तामन्यथा कुर्वन् स्वयमेव विनश्यति न वेदश्रुतेः कापि हानिः 
एवं सीतामपहरंस्त्वमेव नशिष्यसि, न तु सीतायाः कापि हानिरित्याकूतम् । यथा वेदविदग्रेसरो वेदश्रुतिमन्यथा नीयमानामवलोकयन् 
तदसहमानो यावच्छक्ति निवर्तयति तथा ऽहमापि त्वया बलान्नीयमानामपि सीतां यावच्छक्ति निवर्तयिष्यामीत्यर्थः
.............

Jatayu addresses to Ravana as "Even though, you are forcibly taking away Mother Sita, just as the
the vedas (which are swataH-pramANa and a-apaurusheya) whose purity is being doubted illogically
by tarka etc; nothing is going to tarnish the image of Mother Sita as She is Purity personified. On the 
other hand, you (addressed to Ravana) would be destroyed but Sita would be safe".

Here, the टीकाकारः uses यथा तामन्यथा कुर्वन् स्वयमेव विनश्यति न वेदश्रुतेः कापि हानिः ie.,
there is no hAni to veda as shrutimAta is ever pure and untouched; the vinAsha is for
kutArkikAs.

rgs,
sriram


More information about the Advaita-l mailing list