[Advaita-l] Shankara cites from the Rg Veda 'Indram mitram varuNam....'

V Subrahmanian v.subrahmanian at gmail.com
Mon Feb 18 12:34:26 EST 2019


In the Brihadaranyaka Bhashya 1.4.6, in the context of deciding whether
Hiranyagarbha is a samsari or not, Shankara cites several scriptural
passages. He concludes that from different viewpoints we can say he is
asamsari and samsari and hence there is no contradiction. The ultimate view
is, Shankara says, since Hiranyagarbha is of extremely pure upadhi, he is
predominantly Supreme. It is with this idea that shrutis and smritis
proceed:

अत्र विप्रतिपद्यन्ते — पर एव हिरण्यगर्भ इत्येके ; संसारीत्यपरे । पर एव तु
मन्त्रवर्णात् — ‘इन्द्रं मित्रं वरुणमग्निमाहुः’ (ऋ. १ । १९४ । ४६) इति
श्रुतेः ; ‘एष ब्रह्मैष इन्द्र एष प्रजापतिरेते सर्वे देवाः’ (ऐ. उ. ३ । १ । ३)
<http://advaitasharada.sringeri.net/display/bhashya/Aitareya?page=3&id=AI_C03_S01_V03&hl=%E0%A4%8F%E0%A4%B7%20%E0%A4%AC%E0%A5%8D%E0%A4%B0%E0%A4%B9%E0%A5%8D%E0%A4%AE%E0%A5%88%E0%A4%B7%20%E0%A4%87%E0%A4%A8%E0%A5%8D%E0%A4%A6%E0%A5%8D%E0%A4%B0%20%E0%A4%8F%E0%A4%B7%20%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%9C%E0%A4%BE%E0%A4%AA%E0%A4%A4%E0%A4%BF%E0%A4%B0%E0%A5%87%E0%A4%A4%E0%A5%87%20%E0%A4%B8%E0%A4%B0%E0%A5%8D%E0%A4%B5%E0%A5%87%20%E0%A4%A6%E0%A5%87%E0%A4%B5%E0%A4%BE%E0%A4%83>
इति
च श्रुतेः ; स्मृतेश्च — ‘एतमेके वदन्त्यग्निं मनुमन्ये प्रजापतिम्’ (मनु.
१२ । १२३) इति, ‘योऽसावतीन्द्रियोऽग्राह्यः सूक्ष्मोऽव्यक्तः सनातनः ।
सर्वभूतमयोऽचिन्त्यः स एव स्वयमुद्बभौ’ (मनु १ । ७) इति च । संसार्येव वा
स्यात् — ‘सर्वान्पाप्मन औषत्’ (बृ. उ. १ । ४ । १)
<http://advaitasharada.sringeri.net/display/bhashya/Brha?page=1&id=BR_C01_S04_V01&hl=%E0%A4%B8%E0%A4%B0%E0%A5%8D%E0%A4%B5%E0%A4%BE%E0%A4%A8%E0%A5%8D%E0%A4%AA%E0%A4%BE%E0%A4%AA%E0%A5%8D%E0%A4%AE%E0%A4%A8%20%E0%A4%94%E0%A4%B7%E0%A4%A4%E0%A5%8D>
इति
श्रुतेः ; न ह्यसंसारिणः पाप्मदाहप्रसङ्गोऽस्ति ; भयारतिसंयोगश्रवणाच्च ; ‘अथ
यन्मर्त्यः सन्नमृतानसृजत’ (बृ. उ. १ । ४ । ६)
<http://advaitasharada.sringeri.net/display/bhashya/Brha?page=1&id=BR_C01_S04_V06&hl=%E0%A4%85%E0%A4%A5%20%E0%A4%AF%E0%A4%A8%E0%A5%8D%E0%A4%AE%E0%A4%B0%E0%A5%8D%E0%A4%A4%E0%A5%8D%E0%A4%AF%E0%A4%83%20%E0%A4%B8%E0%A4%A8%E0%A5%8D%E0%A4%A8%E0%A4%AE%E0%A5%83%E0%A4%A4%E0%A4%BE%E0%A4%A8%E0%A4%B8%E0%A5%83%E0%A4%9C%E0%A4%A4>इति
च, ‘हिरण्यगर्भं पश्यत जायमानम्’ (श्वे. ४ । १२) इति च मन्त्रवर्णात् ;
स्मृतेश्च कर्मविपाकप्रक्रियायाम् — ‘ब्रह्मा विश्वसृजो धर्मो महानव्यक्तमेव
च । उत्तमां सात्त्विकीमेतां गतिमाहुर्मनीषिणः’ (मनु. १२ । ५०) इति । अथैवं
विरुद्धार्थानुपपत्तेः प्रामाण्यव्याघात इति चेत् —
न, कल्पनान्तरोपपत्तेरविरोधात् ।
उपाधिविशेषसम्बन्धाद्विशेषकल्पनान्तरमुपपद्यते । ‘आसीनो दूरं व्रजति शयानो
याति सर्वतः । कस्तं मदामदं देवं मदन्यो ज्ञातुमर्हति’ (क. उ. १ । २ । २१)
<http://advaitasharada.sringeri.net/display/bhashya/Kathaka?page=1&id=Ka_C01_S02_V21&hl=%E0%A4%86%E0%A4%B8%E0%A5%80%E0%A4%A8%E0%A5%8B%20%E0%A4%A6%E0%A5%82%E0%A4%B0%E0%A4%82%20%E0%A4%B5%E0%A5%8D%E0%A4%B0%E0%A4%9C%E0%A4%A4%E0%A4%BF%20%E0%A4%B6%E0%A4%AF%E0%A4%BE%E0%A4%A8%E0%A5%8B%20%E0%A4%AF%E0%A4%BE%E0%A4%A4%E0%A4%BF%20%E0%A4%B8%E0%A4%B0%E0%A5%8D%E0%A4%B5%E0%A4%A4%E0%A4%83%C2%A0%E0%A5%A4%20%E0%A4%95%E0%A4%B8%E0%A5%8D%E0%A4%A4%E0%A4%82%20%E0%A4%AE%E0%A4%A6%E0%A4%BE%E0%A4%AE%E0%A4%A6%E0%A4%82%20%E0%A4%A6%E0%A5%87%E0%A4%B5%E0%A4%82%20%E0%A4%AE%E0%A4%A6%E0%A4%A8%E0%A5%8D%E0%A4%AF%E0%A5%8B%20%E0%A4%9C%E0%A5%8D%E0%A4%9E%E0%A4%BE%E0%A4%A4%E0%A5%81%E0%A4%AE%E0%A4%B0%E0%A5%8D%E0%A4%B9%E0%A4%A4%E0%A4%BF>
इत्येवमादिश्रुतिभ्यः
उपाधिवशात्संसारित्वम् , न परमार्थतः । स्वतोऽसंसार्येव । एवमेकत्वं नानात्वं
च हिरण्यगर्भस्य । तथा सर्वजीवानाम् , ‘तत्त्वमसि’ (छा. उ. ६ । ८ । ७)
<http://advaitasharada.sringeri.net/display/bhashya/Chandogya?page=6&id=Ch_C06_S08_V07&hl=%E0%A4%A4%E0%A4%A4%E0%A5%8D%E0%A4%A4%E0%A5%8D%E0%A4%B5%E0%A4%AE%E0%A4%B8%E0%A4%BF>
इति
श्रुतेः । हिरण्यगर्भस्तूपाधिशुद्ध्यतिशयापेक्षया प्रायशः पर एवेति
श्रुतिस्मृतिवादाः प्रवृत्ताः ।
There are passages to show that the Supreme Brahman alone appears in
various forms such as Indra, Mitra, VaruNa, etc. the Rg. Veda ‘इन्द्रं
मित्रं वरुणमग्निमाहुः’ (ऋ. १ । १९४ । ४६) is cited. We see this mantra is
cited by the Adityapurana as shown below, underlined:

In the Adityapurana: Aditya says to Manu:
आत्मभूतान्महादेवाल्लीलाविग्रहधारिणः ।
आदिसर्गे समुद्भूता ब्रह्मविष्णुसुरोत्तमाः ॥
तमेकं परमात्मानमादिकारणमीश्वरम् ।


*प्राहुर्बहुविधं तत्त्वमिन्द्रम्मित्रमिति श्रुतिः ॥*न तस्मादधिकं कश्चिन्न
ज्यायान्न समः कुतः ।

तेनेदमखिलं पूर्णं शंकरेण महात्मना ।
आदिसर्गे महादेवो ब्रह्माणमसृजद्विभुः
(The idea conveyed by the above cited MB verses is contained in the
Adityapurana too. The underlined part is the alluding to the famous Rg.
vedic passage: indram mitram varunam…. Ekam sat viprāh bahudhā vadanti as
the pramana for the concept of One Paramatma having various forms.)

The Adityapurana context is: It is Mahadeva that appears as various
devata-s. It is He that created Brahma, Vishnu and other gods.  To
substantiate this, the Adityapurana cites the Rg.Veda mantra that Shankara
has cited in the bhashya as shown in the foregoing.

regards
subbu


More information about the Advaita-l mailing list