[Advaita-l] a mumukshu and a deluded at pralaya

H S Chandramouli hschandramouli at gmail.com
Sun Oct 7 08:20:26 EDT 2018


Pranams Sri Bhaskar Ji,



I am just copying a couple of supporting citations presented  by Sri AD.



1.   Sri Bhagavatpada, in BSB 1-3-19

<< तस्मात् यदविद्याप्रत्युपस्थापितमपारमार्थिकं जैवं रूपं
कर्तृत्वभोक्तृत्वरागद्वेषादिदोषकलुषितमनेकानर्थयोगि, तद्विलयनेन
तद्विपरीतमपहतपाप्मत्वादिगुणकं पारमेश्वरं स्वरूपं विद्यया प्रतिपद्यते >>,

<< tasmAt yadavidyApratyupasthApitamapAramArthikaM jaivaM rUpaM
kartRRitvabhoktRRitvarAgadveShAdidoShakaluShitamanekAnarthayogi,
tadvilayanena tadviparItamapahatapApmatvAdiguNakaM pArameshvaraM svarUpaM
vidyayA pratipadyate >>

supports such a conclusion.



          2.Taking BSB 3-2-41

         << ‘एष ह्येव साधु कर्म कारयति तं यमेभ्यो लोकेभ्य उन्निनीषते । एष उ
एवासाधु कर्म कारयति तं यमधो निनीषते’ >>

                   <<  ‘eSha hyeva sAdhu karma kArayati taM yamebhyo
lokebhya unninIShate | eSha u evAsAdhu karma kArayati taM yamadho
ninIShate’ >>

          together with BSB 2-3-45

          << जीवस्येश्वरांशत्वाभ्युपगमे तदीयेन संसारदुःखोपभोगेनांशिन
ईश्वरस्यापि दुःखित्वं स्यात् — यथा लोके हस्तपादाद्यन्यतमाङ्गगतेन दुःखेन
अङ्गिनो देवदत्तस्य दुःखित्वम् , तद्वत् ; ततश्च तत्प्राप्तानां महत्तरं दुःखं
प्राप्नुयात् ; अतो वरं पूर्वावस्थः संसार एवास्तु — इति
सम्यग्दर्शनानर्थक्यप्रसङ्गः स्यात् >> ,

           << jIvasyeshvarAMshatvAbhyupagame tadIyena
saMsAraduHkhopabhogenAMshina IshvarasyApi duHkhitvaM syAt — yathA loke
hastapAdAdyanyatamA~Ngagatena duHkhena a~Ngino devadattasya duHkhitvam ,
tadvat ; tatashcha tatprAptAnAM mahattaraM duHkhaM prApnuyAt ; ato varaM
pUrvAvasthaH saMsAra evAstu — iti samyagdarshanAnarthakyaprasa~NgaH syAt
>>,

Bhamati etc support such a conclusion.

Regards



>


More information about the Advaita-l mailing list