[Advaita-l] Niralambopanishat - a few select passages

V Subrahmanian v.subrahmanian at gmail.com
Tue Oct 2 13:13:37 EDT 2018


On Tue, Oct 2, 2018 at 1:27 PM V Subrahmanian <v.subrahmanian at gmail.com>
wrote:

> Niralambopanishat - a few select passages
>
>
> A very unique teaching of the Upanishad is: Who is to be meditated upon?
> The Guru who takes us to the Chaitanya that inheres in all bodies is to be
> meditated upon.
>
> [When someone asked Swami Brahmananda as to who is to be meditated upon,
> he replied: Meditate on the Guru who is the sarva-devataa svarupa.]
>


 http://talkandcomment.com/p/56d2f7ee6eb330ae182a3e3d (voice note)

स वेदैतत्परमं ब्रह्म धाम यत्र विश्वं निहितं भाति शुभ्रम् ।
उपासते पुरुषं ये ह्यकामास्ते शुक्रमेतदतिवर्तन्ति धीराः ॥ १ ॥  Mundaka
Upanishat 3.2.1 and bhashyam.
 भाष्यम्
<http://advaitasharada.sringeri.net/display/bhashya/Mundaka?page=3&id=MD_C03_S01_V10_B01&hlBhashya=%E0%A4%B9%E0%A5%8D%E0%A4%AF%E0%A4%B0%E0%A5%8D%E0%A4%9A%E0%A4%AF%E0%A5%87#bhashya-MD_C03_S02_V01>
यस्मात् स वेद जानाति एतत् यथोक्तलक्षणं ब्रह्म परमं प्रकृष्टं धाम
सर्वकामानामाश्रयमास्पदम् , यत्र यस्मिन्ब्रह्मणि धाम्नि विश्वं समस्तं जगत्
निहितम् अर्पितम् , यच्च स्वेन ज्योतिषा भाति शुभ्रं शुद्धम् ,
तमप्येवंविधमात्मज्ञं पुरुषं ये हि अकामाः विभूतितृष्णावर्जिता मुमुक्षवः
सन्तः उपासते परमिव देवम् , ते शुक्रं नृबीजं यदेतत्प्रसिद्धं
शरीरोपादानकारणम् अतिवर्तन्ति अतिगच्छन्ति धीराः बुद्धिमन्तः, न पुनर्योनिं
प्रसर्पन्ति । ‘न पुनः क्व रतिं करोति’ ( ? ) इति श्रुतेः । अतस्तं
पूजयेदित्यभिप्रायः ॥
regards
subbu


>
>
>
>
>
>
>
>


More information about the Advaita-l mailing list