[Advaita-l] Bondage is Unreal; The Jiva is Nityamukta, ever-liberated

V Subrahmanian v.subrahmanian at gmail.com
Fri Nov 23 13:22:48 EST 2018


*Bondage is Unreal; The Jiva is Nityamukta, ever-liberated*

In the face of many Upanishadic statements proclaiming that the *Atman* is
*nityamukta* (i.e. ever liberated), we conclude that the bondage
experienced by the *jiva* is not real. Such a conclusion is derived because
if the *Atman* is *nityamukta*, then it definitely follows that bondage has
to be unreal. If bondage is real, the statement that the *Atman* is
*nityamukta* will not hold good.

We have many Upanishadic statements declaring that the *Atman* is never
bound and ever free; such statements only indirectly affirm that the
bondage we experience is unreal. Sri Shankaracharya in His *Bhashyas* often
uses the statement *nitya-shudda-buddha-mukta-svabhaavaH. *This is not a
statement concocted by Sri Shankara, but one firmly rooted in the
*Upanishads*. In *Advaita*, the *jiva* is verily *Brahman*, and *Brahman* is
ever-liberated and never bound. Consequently, the bondage that the
*jiva* appears
to be experiencing is not real. Therefore, liberation of the *jiva* occurs
when a person realizes that he is ever-free, ever-liberated and never
bound.

From the transcendental standpoint, there is no bondage or liberation.
However, from the empirical (*vyavahaara*) standpoint, when the *jiva*
experiences
bondage, the *Upanishads* do give him methods to extricate from the bondage
- thus, the aforementioned statement regarding liberation of the *jiva* is
also valid. Ultimately, though, when the *jiva* realizes his true nature,
he realizes thus: 'I was never bound before; I am not bound now; I will
never be bound in the future too. I am ever free.' This is the realization
that dawns.

The following is a sample of Upanishadic statements where the 'nitya mukta'
word appears:

मैत्रायण्युपनिषत्

षड्भिर्मासैस्तुयुक्तस्य *नित्यमुक्तस्य देहिनः।*  अनन्तः परमो गुह्यः
सम्यग्योगः प्रवर्तते  ।रजस्तमोभ्यां विद्धस्य सुसमिद्धस्य देहिनः  ।
पुत्रदारकुटुम्बेषु सक्तस्य नकदाचन  ॥  २८


वराहोपनिषत् -


॥  स्वस्वरूपानुसंधानान्नृत्यन्तं सर्वसाक्षिणम्  ।  मुहूर्तंचिन्तयेन्मां यः
सर्वबन्धैः प्रमुच्यते  ॥  ३२

॥  सर्वभूतान्तरस्थाय नित्यमुक्त-चिदात्मने  ।  प्रत्यक्चैतन्यरूपाय मह्यमेव
नमो नमः  ॥  ३३

॥  त्वं वाऽहमस्मि भगवो देवतेऽहं वै त्वमसि  ।  तुभ्यं मह्यमनन्ताय मह्यं
तुभ्यं चिदात्मने॥  ३४

॥  नमो मह्यं परेशाय नमस्तुभ्यं शिवाय च  ।  किं करोमि क्व गच्छामिकिं
गृह्णामि त्यजामि किम्  ॥  ३५


This line above  त्वं वाऽहमस्मिभगवो देव तेऽहं वै त्वमसि  ।  is present in
Shankara's bhashyam with a slight variation:

Brahma Sutra Bhashya 3.3.37:

तथा जाबालाः — ‘त्वं वा अहमस्मि भगवो देवतेऽहं वै त्वमसि’ इति ।


अथर्वणमहानारायणोपनिषत्सु  -


*नित्यमुक्तस्वरूपम*नाधारमादिमध्यान्तशून्यं कैवल्यं परम्शान्तं सूक्ष्मतरं
महतो महत्तरमपरिमितानन्दविशेषं
शुद्धबोधानन्दविभूतिविशेषमनन्तानन्दविभूतिविशेषसमष्टिरूपमक्षरमनिर्देश्यं
कूटस्थमचलं ध्रुवमदिग्देशकालमन्तर्बहिश्च तत्सर्वं व्याप्य परिपूर्णं
परमयोगिभिर्विमृग्यं देशतःकालतो वस्तुतः परिच्छेदरहितं निरन्तराभिनवं
नित्यपरिपूर्णमखण्डानन्दामृ-तविशेषं शाश्वतं परमं पदं
निरतिशयानन्दानन्ततडित्पर्वताकारमद्वितीयंस्वयंप्रकाशमनिशं ज्वलति  ।


तेजोबिन्दूपनिषत्सु -


॥एकसंख्याविहीनोऽस्ति *नित्यमुक्तस्वरूपवान्*  ।  आकाशादपि
सूक्ष्मोऽहमाद्य-न्ताभाववानहम्  ॥  २९

॥  सर्वप्रकाशरूपोऽहं परावरसुखोऽस्म्यहम्  ।  सत्ता-मात्रस्वरूपोऽहं
शुद्धमोक्षस्वरूपवान्  ॥  ३०

॥  सत्यानन्दस्वरूपोऽहं ज्ञानान-न्दघनोऽस्म्यहम्  ।  विज्ञानमात्ररूपोऽहं
सच्चिदानन्दलक्षणः  ॥  ३१

॥  ब्रह्म-मात्रमिदं सर्वं ब्रह्मणोऽन्यन्न किंचन  ।  तदेवाहं सदानन्दं
ब्रह्मैवाहं सनात-नम्  ॥  ३२


शुकरहस्योपनिषत्  -

।  परमं पदमिति च प्राणेन्द्रियाद्यन्तःकरण-गुणादेः परतरं सच्चिदानन्दमयं
*नित्यमुक्तब्रह्मस्थानं *परमं पदम्  ।


मैत्रेय्युपनिषत्सु -

॥  *नित्यः शुद्धो बुद्धमुक्तस्वभावः *सत्यःसूक्ष्मः संविभुश्चाद्वितीयः  ।
आनन्दाब्धिर्यः परः सोऽहमस्मि प्रत्यग्धातुर्नात्रसंशीतिरस्ति  ॥  ११


Om Tat Sat


More information about the Advaita-l mailing list