[Advaita-l] Need some help

V Subrahmanian v.subrahmanian at gmail.com
Fri May 25 11:11:52 EDT 2018


Just for information: The work Vakyavritti has been named and cited in the
Panchadashi 7th chapter. The last four verses are from the Vakyavritti that
Vidyaranya cites verbatim in the Panchadashi. They are all about Lakshanaa.
Thus its authenticity is beyond doubt.


अवान्तरेण वाक्येन परोक्षब्रह्मधीर्भवेत् ।
सर्वत्रैव महावाक्यविचारात्त्वपरोक्षधीः ॥ ६९॥

ब्रह्मापारोक्ष्यसिद्ध्यर्थं महावाक्यमितीरितम् ।*वाक्यवृत्तावतो
*ब्रह्मापरोक्ष्ये विमतिर्नहि ॥ ७०॥

आलम्बनतया भाति योऽस्मत्प्रत्ययशब्दयोः ।
अन्तःकरणसम्भिन्नबोधः सत्त्वम्पदाभिधः ॥ ७१॥

मायोपाधिर्जगद्योनिः सर्वज्ञत्वादिलक्षणः ।
पारोक्ष्यशबलः सत्याद्यात्मकस्तत्पदाभिधः ॥ ७२॥

प्रत्यक्परोक्षतैकस्य सद्वितीयत्वपूर्णता ।
विरुद्ध्येते यतस्तस्माल्लक्षणा सम्प्रवर्तते ॥ ७३॥

तत्त्वमस्यादिवाक्येषु लक्षणा भागलक्षणा ।
सोऽयमित्यादिवाक्यस्थपदयोरिव नापरा ॥ ७४॥

संसर्गो वा विशिष्टो वा वाक्यार्थो नात्र संमतः ।
अखण्डैकरसत्वेन वाक्यार्थो विदुषां मतः ॥ ७५॥

प्रत्यग्बोधो य आभाति सोऽद्वयानन्दलक्षणः ।
अद्वयानन्दरूपश्च प्रत्यग्बोधैकलक्षणः ॥ ७६ ||

इत्थमन्योऽन्यतादात्म्यप्रतिपत्तिर्यदा भवेत् ।
अब्रह्मत्वं त्वमर्थस्य व्यवर्त्येत तदैव हि ।
तदर्थस्य च पारोक्ष्यं यद्येवं किं ततः शृणु ।
पूर्णानन्दैकरूपेण प्रत्यग्बोधोऽवशिष्यते ॥ ७७॥



regards

subbu



On Fri, 25 May 2018, 18:10 Praveen R. Bhat via Advaita-l, <
advaita-l at lists.advaita-vedanta.org> wrote:

> ​​Namaste Sadaji,
>
> On Thu, May 24, 2018 at 6:43 PM kuntimaddi sadananda via Advaita-l <
> advaita-l at lists.advaita-vedanta.org> wrote:
>
>
>> Then again, everything need not be found in the bhAShya itself, hence the
> other works of Bhagavatpada and/ or the sampradAya that follows. The
> questioner doesn't seem to have asked only bhAShya reference, so let me
> quote Bhagavapadacharya's own work vAkyavRtti that says in 48 so, led by
> reasons for lakShaNa in 46 and 47:
>
> प्रत्यक्परोक्षतैकस्य सद्वितीयत्वपूर्णता। विरुध्यते यतस्तस्माल्लक्षणा
> संप्रवर्तते॥ ४६॥
> मानान्तरविरोधे तु मुख्यार्थस्य परिग्रहे। मुख्यार्थेनाविनाभूते
> प्रतीतिर्लक्षणोच्यते॥ ४७॥
> तत्त्वमस्यादिवाक्येषु लक्षणा भागलक्षणा। सोऽयमित्यादिवाक्यस्थपदयोरिव नापरा॥
> ४८॥
>
> ​gurupAdukAbhyAm
> ,
> --Praveen R. Bhat
> /* येनेदं सर्वं विजानाति, तं केन विजानीयात्। Through what should one know
> That owing to which all this is known! [Br.Up. 4.5.15] */
> _______________________________________________
> Archives: http://lists.advaita-vedanta.org/archives/advaita-l/
> http://blog.gmane.org/gmane.culture.religion.advaita
>
> To unsubscribe or change your options:
> https://lists.advaita-vedanta.org/cgi-bin/listinfo/advaita-l
>
> For assistance, contact:
> listmaster at advaita-vedanta.org
>


More information about the Advaita-l mailing list