[Advaita-l] Sleep, tamas and brahman

V Subrahmanian v.subrahmanian at gmail.com
Thu May 3 07:13:47 EDT 2018


On Thu, May 3, 2018 at 4:03 PM, Kalyan <kalyan_kg at yahoo.com> wrote:

> //Use of the adjective in one place is enough representation for its
> application in all places where not said.//
>
>
> If no adjective is used even at one place, then logic demands that there
> is unqualified rejection of ignorance in deep sleep. What then to say about
> unqualified rejection at so many places! Ultimately one will not make much
> progress whether one studies under a guru or whether one studies on one own
> self, if one ignores such basics of logic.
>

Not just in one, but two places Shankara uses that adjective:

B U B 4.3.19:  नानात्वं विशेषविज्ञानहेतुरित्युक्तं भवति ; नानात्वे च कारणम्
— आत्मनो वस्त्वन्तरस्य प्रत्युपस्थापिका अविद्येत्युक्तम् ।

4.3.32.   अविद्या सुषुप्ते वस्त्वन्तरप्रत्युपस्थापिका शान्ता,

Anyone with simple knowledge of Sanskrit grammar will be able to see that
'avidyaa' is the visheshya, substantive and 'vastvantara
pratyupasthaapikaa' as the visheshana, adjective.


Also in Mandukya karika bhashya:

In 1.12:

नात्मानं न परं चैव न सत्यं नापि चानृतम् ।
प्राज्ञः किञ्चन संवेत्ति तुर्यं तत्सर्वदृक्सदा ॥ १२ ॥
 भाष्यम्
<http://advaitasharada.sringeri.net/display/bhashya/Mandukya?page=1&id=MK_C01_K13&hlBhashya=%E0%A4%A6%E0%A5%8D%E0%A4%B5%E0%A5%88%E0%A4%A4%E0%A4%B8%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%97%E0%A5%8D%E0%A4%B0%E0%A4%B9%E0%A4%A3%E0%A4%82#bhashya-MK_C01_K12>
कथं पुनः कारणबद्धत्वं प्राज्ञस्य तुरीये वा तत्त्वाग्रहणान्यथाग्रहणलक्षणौ
बन्धौ न सिध्यत इति ? यस्मात् — आत्मानम् , विलक्षणम् , अविद्याबीजप्रसूतं
वेद्यं बाह्यं द्वैतम् — प्राज्ञो न किञ्चन संवेत्ति, यथा विश्वतैजसौ ; *ततश्चासौ
तत्त्वाग्रहणेन तमसा अन्यथाग्रहणबीजभूतेन बद्धो भवति । *यस्मात् तुर्यं
तत्सर्वदृक्सदा तुरीयादन्यस्याभावात् सर्वदा सदैव भवति, सर्वं च तद्दृक्चेति
सर्वदृक् ; तस्मान्न तत्त्वाग्रहणलक्षणं बीजम् । तत्र
तत्प्रसूतस्यान्यथाग्रहणस्याप्यत एवाभावः । न हि सवितरि सदाप्रकाशात्मके
तद्विरुद्धमप्रकाशनमन्यथाप्रकाशनं वा सम्भवति, ‘न हि
द्रष्टुर्दृष्टेर्विपरिलोपो विद्यते’ (बृ. उ. ४ । ३ । २३)
<http://advaitasharada.sringeri.net/display/bhashya/Brha?page=4&id=BR_C04_S03_V23&hl=%E0%A4%A8%20%E0%A4%B9%E0%A4%BF%20%E0%A4%A6%E0%A5%8D%E0%A4%B0%E0%A4%B7%E0%A5%8D%E0%A4%9F%E0%A5%81%E0%A4%B0%E0%A5%8D%E0%A4%A6%E0%A5%83%E0%A4%B7%E0%A5%8D%E0%A4%9F%E0%A5%87%E0%A4%B0%E0%A5%8D%E0%A4%B5%E0%A4%BF%E0%A4%AA%E0%A4%B0%E0%A4%BF%E0%A4%B2%E0%A5%8B%E0%A4%AA%E0%A5%8B%20%E0%A4%B5%E0%A4%BF%E0%A4%A6%E0%A5%8D%E0%A4%AF%E0%A4%A4%E0%A5%87>
 इति श्रुतेः ।
In the highlighted sentence Shankar says: In deep sleep the jiva, called
praajna, is endowed with avidya: which is 1. Not knowing the Truth
(paramarthika truth) and 2. the seed of wrong-cognition (which is available
for perception as objects in waking/dream).  Thus the jiva is bound by
avidya: one fundamental avidya of his svarupa (aavarana) which is the seed
of vikshepa, projection of duality/multiplicity that is perceptible in
waking/dream.  So, clearly Shankara accepts the seed of multiplicity
present in deep sleep.  This is exactly what he qualifies the avidya as
वस्त्वन्तरस्य प्रत्युपस्थापिका अविद्येत्युक्तम्  in BUB 4.3.19,32.  In fact
he specifies that Turiya is free from any type of avidya and cites the very
BU 4.3.23 in the Mandukya.
So, someone with this kind of global understanding of the Bhashya will have
no issues in the BUB. He can clearly see the heart of the Upanishads and
Shankara.

Again, in GK 1.13: the presence of avidya in deep sleep is reiterated:  It
is called bija nidraa.  This is what Shankara says as 'sabeeja brahman' in
the Mandukya bhashya where jivas resolve during sleep/pralaya.  If this
beeja is not accepted, one cannot come back to samsara after
sleep/pralaya.

द्वैतस्याग्रहणं तुल्यमुभयोः प्राज्ञतुर्ययोः ।
बीजनिद्रायुतः प्राज्ञः सा च तुर्ये न विद्यते ॥ १३ ॥
भाष्यम्
निमित्तान्तरप्राप्ताशङ्कानिवृत्त्यर्थोऽयं श्लोकः — कथं द्वैताग्रहणस्य
तुल्यत्वे कारणबद्धत्वं प्राज्ञस्यैव, न तुरीयस्येति प्राप्ता आशङ्का
निवर्त्यते ; यस्मात् *बीजनिद्रायुतः, तत्त्वाप्रतिबोधो निद्रा ; सैव च*
*विशेषप्रतिबोधप्रसवस्य बीजम् *; सा बीजनिद्रा ; तया युतः प्राज्ञः ।
सदासर्वदृक्स्वभावत्वात्तत्त्वाप्रतिबोधलक्षणा बीजनिद्रा तुर्ये न
विद्यते ; अतो न कारणबन्धस्तस्मिन्नित्यभिप्रायः ॥






>
>


More information about the Advaita-l mailing list