[Advaita-l] Core Advaita in the Srimad Bhaagavatam

V Subrahmanian v.subrahmanian at gmail.com
Fri Mar 23 22:44:27 EDT 2018


Hemadri's citation of Shankara:   ज्ञानज्ञेयविहीनोऽपि सदा ज्ञः

It transpires that Hemadri is not citing Shankara verbatim, but only the
idea conveyed by Shankara that 'despite the absence of the factors such as
knowledge, known, etc., the Atman is forever Consciousness.'  This is a
very important doctrinal theme of Shankara's Advaita that finds
representation throughout the bhashyas.  Here are a few samples, of the
many, that contain this theme.  This kind of citing is called
'अर्थतोऽनुवादः, न शब्दतः'. These samples contain the very words ' ज्ञानज्ञेय'
cited by Hemadri:

Br.Up. Bhashyam 4.3.21: ततश्च ज्ञानज्ञेयादिकारकविभागे असति, कुतो
विशेषविज्ञानप्रादुर्भावः कामो वा सम्भवति स्वाभाविके स्वरूपस्थ आत्मज्योतिषि ।


BSB  2.3.18: ज्ञोऽत एव ॥ १८ ॥
स किं काणभुजानामिवागन्तुकचैतन्यः, स्वतोऽचेतनः, आहोस्वित्सांख्यानामिव
नित्यचैतन्यस्वरूप एव, इति वादिविप्रतिपत्तेः संशयः । किं तावत्प्राप्तम् ?
आगन्तुकमात्मनश्चैतन्यमात्ममनःसंयोगजम् , अग्निघटसंयोगजरोहितादिगुणवदिति
प्राप्तम् ; नित्यचैतन्यत्वे हि सुप्तमूर्छितग्रहाविष्टानामपि चैतन्यं स्यात्
; ते पृष्टाः सन्तः ‘ न किञ्चिद्वयमचेतयामहि’ इति जल्पन्ति ; स्वस्थाश्च
चेतयमाना दृश्यन्ते ; अतः कादाचित्कचैतन्यत्वादागन्तुकचैतन्य आत्मेति ॥
एवं प्राप्ते, अभिधीयते — ज्ञः नित्यचैतन्योऽयमात्मा — अत एव — यस्मादेव
नोत्पद्यते, परमेव ब्रह्म अविकृतमुपाधिसम्पर्काज्जीवभावेनावतिष्ठते ; परस्य हि
ब्रह्मणश्चैतन्यस्वरूपत्वमाम्नातम् — ‘ विज्ञानमानन्दं ब्रह्म’ (बृ. उ. ३ ।
९ । २८)
<http://advaitasharada.sringeri.net/display/bhashya/Brha?page=3&id=BR_C03_S09_V28g&hl=%20%E0%A4%B5%E0%A4%BF%E0%A4%9C%E0%A5%8D%E0%A4%9E%E0%A4%BE%E0%A4%A8%E0%A4%AE%E0%A4%BE%E0%A4%A8%E0%A4%A8%E0%A5%8D%E0%A4%A6%E0%A4%82%20%E0%A4%AC%E0%A5%8D%E0%A4%B0%E0%A4%B9%E0%A5%8D%E0%A4%AE>
 ‘ सत्यं ज्ञानमनन्तं ब्रह्म’ (तै. उ. २ । १ । १)
<http://advaitasharada.sringeri.net/display/bhashya/Taitiriya?page=2&id=T_C02_S01_V01&hl=%20%E0%A4%B8%E0%A4%A4%E0%A5%8D%E0%A4%AF%E0%A4%82%20%E0%A4%9C%E0%A5%8D%E0%A4%9E%E0%A4%BE%E0%A4%A8%E0%A4%AE%E0%A4%A8%E0%A4%A8%E0%A5%8D%E0%A4%A4%E0%A4%82%20%E0%A4%AC%E0%A5%8D%E0%A4%B0%E0%A4%B9%E0%A5%8D%E0%A4%AE>
 ‘ अनन्तरोऽबाह्यः कृत्स्नः प्रज्ञानघन एव’ (बृ. उ. ४ । ५ । १३)
<http://advaitasharada.sringeri.net/display/bhashya/Brha?page=4&id=BR_C04_S05_V13&hl=%20%E0%A4%85%E0%A4%A8%E0%A4%A8%E0%A5%8D%E0%A4%A4%E0%A4%B0%E0%A5%8B%E0%A4%BD%E0%A4%AC%E0%A4%BE%E0%A4%B9%E0%A5%8D%E0%A4%AF%E0%A4%83%20%E0%A4%95%E0%A5%83%E0%A4%A4%E0%A5%8D%E0%A4%B8%E0%A5%8D%E0%A4%A8%E0%A4%83%20%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%9C%E0%A5%8D%E0%A4%9E%E0%A4%BE%E0%A4%A8%E0%A4%98%E0%A4%A8%20%E0%A4%8F%E0%A4%B5>
 इत्यादिषु श्रुतिषु ; तदेव चेत्परं ब्रह्म जीवः, तस्माज्जीवस्यापि
नित्यचैतन्यस्वरूपत्वमग्न्यौष्ण्यप्रकाशवदिति गम्यते । विज्ञानमयप्रक्रियायां
च श्रुतयो भवन्ति — ‘ असुप्तः सुप्तानभिचाकशीति’ (बृ. उ. ४ । ३ । ११)
<http://advaitasharada.sringeri.net/display/bhashya/Brha?page=4&id=BR_C04_S03_V11&hl=%20%E0%A4%85%E0%A4%B8%E0%A5%81%E0%A4%AA%E0%A5%8D%E0%A4%A4%E0%A4%83%20%E0%A4%B8%E0%A5%81%E0%A4%AA%E0%A5%8D%E0%A4%A4%E0%A4%BE%E0%A4%A8%E0%A4%AD%E0%A4%BF%E0%A4%9A%E0%A4%BE%E0%A4%95%E0%A4%B6%E0%A5%80%E0%A4%A4%E0%A4%BF>
 ‘ अत्रायं पुरुषः स्वयंज्योतिर्भवति’ (बृ. उ. ४ । ३ । ९)
<http://advaitasharada.sringeri.net/display/bhashya/Brha?page=4&id=BR_C04_S03_V09&hl=%20%E0%A4%85%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%BE%E0%A4%AF%E0%A4%82%20%E0%A4%AA%E0%A5%81%E0%A4%B0%E0%A5%81%E0%A4%B7%E0%A4%83%20%E0%A4%B8%E0%A5%8D%E0%A4%B5%E0%A4%AF%E0%A4%82%E0%A4%9C%E0%A5%8D%E0%A4%AF%E0%A5%8B%E0%A4%A4%E0%A4%BF%E0%A4%B0%E0%A5%8D%E0%A4%AD%E0%A4%B5%E0%A4%A4%E0%A4%BF>
 इति, ‘ न हि विज्ञातुर्विज्ञातेर्विपरिलोपो विद्यते’ (बृ. उ. ४ । ३ । ३०)
<http://advaitasharada.sringeri.net/display/bhashya/Brha?page=4&id=BR_C04_S03_V30&hl=%20%E0%A4%A8%20%E0%A4%B9%E0%A4%BF%20%E0%A4%B5%E0%A4%BF%E0%A4%9C%E0%A5%8D%E0%A4%9E%E0%A4%BE%E0%A4%A4%E0%A5%81%E0%A4%B0%E0%A5%8D%E0%A4%B5%E0%A4%BF%E0%A4%9C%E0%A5%8D%E0%A4%9E%E0%A4%BE%E0%A4%A4%E0%A5%87%E0%A4%B0%E0%A5%8D%E0%A4%B5%E0%A4%BF%E0%A4%AA%E0%A4%B0%E0%A4%BF%E0%A4%B2%E0%A5%8B%E0%A4%AA%E0%A5%8B%20%E0%A4%B5%E0%A4%BF%E0%A4%A6%E0%A5%8D%E0%A4%AF%E0%A4%A4%E0%A5%87>
 इत्येवंरूपाः । ‘ अथ यो वेदेदं जिघ्राणीति स आत्मा’ (छा. उ. ८ । १२ । ४)
<http://advaitasharada.sringeri.net/display/bhashya/Chandogya?page=8&id=Ch_C08_S12_V04&hl=%20%E0%A4%85%E0%A4%A5%20%E0%A4%AF%E0%A5%8B%20%E0%A4%B5%E0%A5%87%E0%A4%A6%E0%A5%87%E0%A4%A6%E0%A4%82%20%E0%A4%9C%E0%A4%BF%E0%A4%98%E0%A5%8D%E0%A4%B0%E0%A4%BE%E0%A4%A3%E0%A5%80%E0%A4%A4%E0%A4%BF%20%E0%A4%B8%20%E0%A4%86%E0%A4%A4%E0%A5%8D%E0%A4%AE%E0%A4%BE>
 इति च — सर्वैः करणद्वारैः ‘ इदं वेद, इदं वेद’ इति विज्ञानेनानुसन्धानात्
तद्रूपत्वसिद्धिः । नित्यचैतन्यस्वरूपत्वे घ्राणाद्यानर्थक्यमिति चेत् , न,
गन्धादिविषयविशेषपरिच्छेदार्थत्वात् ; तथा हि दर्शयति — ‘ गन्धाय घ्राणम्’
इत्यादि । यत्तु सुप्तादयो न चेतयन्त इति, तस्य श्रुत्यैव परिहारोऽभिहितः ।
सुषुप्तं प्रकृत्य — ‘ यद्वै तन्न पश्यति पश्यन्वै तन्न पश्यति ; न हि
द्रष्टुर्दृष्टेर्विपरिलोपो विद्यतेऽविनाशित्वात् ; न तु तद्द्वितीयमस्ति
ततोऽन्यद्विभक्तं यत्पश्येत्’ (बृ. उ. ४ । ३ । २३)
<http://advaitasharada.sringeri.net/display/bhashya/Brha?page=4&id=BR_C04_S03_V23&hl=%20%E0%A4%AF%E0%A4%A6%E0%A5%8D%E0%A4%B5%E0%A5%88%20%E0%A4%A4%E0%A4%A8%E0%A5%8D%E0%A4%A8%20%E0%A4%AA%E0%A4%B6%E0%A5%8D%E0%A4%AF%E0%A4%A4%E0%A4%BF%20%E0%A4%AA%E0%A4%B6%E0%A5%8D%E0%A4%AF%E0%A4%A8%E0%A5%8D%E0%A4%B5%E0%A5%88%20%E0%A4%A4%E0%A4%A8%E0%A5%8D%E0%A4%A8%20%E0%A4%AA%E0%A4%B6%E0%A5%8D%E0%A4%AF%E0%A4%A4%E0%A4%BF%20;%20%E0%A4%A8%20%E0%A4%B9%E0%A4%BF%20%E0%A4%A6%E0%A5%8D%E0%A4%B0%E0%A4%B7%E0%A5%8D%E0%A4%9F%E0%A5%81%E0%A4%B0%E0%A5%8D%E0%A4%A6%E0%A5%83%E0%A4%B7%E0%A5%8D%E0%A4%9F%E0%A5%87%E0%A4%B0%E0%A5%8D%E0%A4%B5%E0%A4%BF%E0%A4%AA%E0%A4%B0%E0%A4%BF%E0%A4%B2%E0%A5%8B%E0%A4%AA%E0%A5%8B%20%E0%A4%B5%E0%A4%BF%E0%A4%A6%E0%A5%8D%E0%A4%AF%E0%A4%A4%E0%A5%87%E0%A4%BD%E0%A4%B5%E0%A4%BF%E0%A4%A8%E0%A4%BE%E0%A4%B6%E0%A4%BF%E0%A4%A4%E0%A5%8D%E0%A4%B5%E0%A4%BE%E0%A4%A4%E0%A5%8D%20;%20%E0%A4%A8%20%E0%A4%A4%E0%A5%81%20%E0%A4%A4%E0%A4%A6%E0%A5%8D%E0%A4%A6%E0%A5%8D%E0%A4%B5%E0%A4%BF%E0%A4%A4%E0%A5%80%E0%A4%AF%E0%A4%AE%E0%A4%B8%E0%A5%8D%E0%A4%A4%E0%A4%BF%20%E0%A4%A4%E0%A4%A4%E0%A5%8B%E0%A4%BD%E0%A4%A8%E0%A5%8D%E0%A4%AF%E0%A4%A6%E0%A5%8D%E0%A4%B5%E0%A4%BF%E0%A4%AD%E0%A4%95%E0%A5%8D%E0%A4%A4%E0%A4%82%20%E0%A4%AF%E0%A4%A4%E0%A5%8D%E0%A4%AA%E0%A4%B6%E0%A5%8D%E0%A4%AF%E0%A5%87%E0%A4%A4%E0%A5%8D>
 इत्यादिना ; एतदुक्तं भवति — विषयाभावादियमचेतयमानता, न चैतन्याभावादिति —
यथा वियदाश्रयस्य प्रकाशस्य प्रकाश्याभावादनभिव्यक्तिः, न स्वरूपाभावात् —
तद्वत् । वैशेषिकादितर्कश्च श्रुतिविरोध आभासी भवति ।
तस्मान्नित्यचैतन्यस्वरूप एव आत्मेति निश्चिनुमः ॥ १८ ॥
Gaudapada.Karika.Bhashyam: 4th ch. start:   उपदेष्टृनमस्कारमुखेन ज्ञानज्ञे
यज्ञातृभेदरहितं परमार्थतत्त्वदर्शनमिह प्रकरणे प्रतिपिपादयिषितं
प्रतिपक्षप्रतिषेधद्वारेण प्रतिज्ञातं भवति ॥
 4.99: अचलमविक्रियं निरवयवं नित्यमद्वितीयमसङ्गमदृश्यमग्राह्यमशनायाद्यतीतं
ब्रह्मात्मतत्त्वम् , ‘न हि द्रष्टुर्दृष्टेर्विपरिलोपो विद्यते’ (बृ. उ. ४ ।
३ । २३)
<http://advaitasharada.sringeri.net/display/bhashya/Brha?page=4&id=BR_C04_S03_V23&hl=%E0%A4%A8%20%E0%A4%B9%E0%A4%BF%20%E0%A4%A6%E0%A5%8D%E0%A4%B0%E0%A4%B7%E0%A5%8D%E0%A4%9F%E0%A5%81%E0%A4%B0%E0%A5%8D%E0%A4%A6%E0%A5%83%E0%A4%B7%E0%A5%8D%E0%A4%9F%E0%A5%87%E0%A4%B0%E0%A5%8D%E0%A4%B5%E0%A4%BF%E0%A4%AA%E0%A4%B0%E0%A4%BF%E0%A4%B2%E0%A5%8B%E0%A4%AA%E0%A5%8B%20%E0%A4%B5%E0%A4%BF%E0%A4%A6%E0%A5%8D%E0%A4%AF%E0%A4%A4%E0%A5%87>
इति
श्रुतेः । ज्ञानज्ञेयज्ञातृभेदरहितं परमार्थतत्त्वमद्वयमेतन्न बुद्धेन
भाषितम् ।
Here is another citation by Hemadri (p.147), of Shankara, again, with
Shankara's name:
'योऽसौ सोऽहं सोऽस्म्यहमेवेति विदुर्यमिति' -
The above appears to be a collection of Shankara's words from various
places:
BSB 3.3.37:
यथा — ‘तद्योऽहं सोऽसौ योऽसौ सोऽहम्’ इत्यादित्यपुरुषं प्रकृत्यैतरेयिणः
समामनन्ति, तथा जाबालाः — ‘त्वं वा अहमस्मि भगवो देवतेऽहं वै त्वमसि’ इति ।
तत्र संशयः — किमिह व्यतिहारेण उभयरूपा मतिः कर्तव्या, उत एकरूपैवेति ।
एकरूपैवेति तावदाह ; न हि अत्र आत्मन ईश्वरेणैकत्वं मुक्त्वा
अन्यत्किञ्चिच्चिन्तयितव्यमस्ति
and in the same bhashya: उभयोच्चारणेन — ‘त्वमहमस्म्यहं च त्वमसि’ इति
Mundakopanishat bhashyam 2.1.10:    तस्मात्सर्वं ब्रह्म परामृतं परममृतम
हमेवेति यो वेद
Kathopanishat bhashyam 2.3.9:   सङ्कल्पादिरूपस्य ईष्टे नियन्तृत्वेनेति
मनीट् तया मनीषा विकल्पवर्जितया बुद्ध्या । मनसा मननरूपेण सम्यग्दर्शनेन
अभिक्लृप्तः अभिसमर्थितः अभिप्रकाशित इत्येतत् । आत्मा ज्ञातुं शक्य इति
वाक्यशेषः । तमात्मानं ब्रह्म एतत् ये विदुः अमृताः ते भवन्ति ॥
Om Tat Sat





On Fri, Mar 23, 2018 at 8:53 AM, V Subrahmanian <v.subrahmanian at gmail.com>
wrote:

> Core Advaita in the Srimad Bhaagavatam
>
> Here is a post on two verses of the Srimadbhaagavatam which brings out the
> core Advaitic Nirguna Brahma lakshanam. Sridhara Swamin's commentary and
> Hemadri's commentary to the Muktaaphalam for the same verse/s is also given.
>
> Hemadri cites a line from Shankaracharya which I have not been able to
> identify by my limited search. Anyone might take up the search and help
> identify the line.
>
>
> https://www.facebook.com/subrahmanian.vaidyanathan/posts/2046376505375700
>
> Om Tat Sat
>
>
>


More information about the Advaita-l mailing list