[Advaita-l] 3 shlokas on Sankara Bhagavatpada

Venkata sriram P venkatasriramp at yahoo.in
Fri Jun 15 02:56:42 EDT 2018


Namaste,

My childish blabber on beloved Sankara Bhagavatpada:

....................................................................

त्यक्त्वा रजताचलश्रृङ्गभोगम् । 
शमायते नानाभेदशास्त्रकोलाहलम् ॥
श्रृतिमातृकास्तन्य पपौ अटति महीतले ।
तस्मै अद्वैतपरिपाकाय नमस्ते ग्रन्थिभेदिने ॥

अन्विष्यमाणं पद्मपादादिमुख्यशिष्यैः ।
तनोति लक्ष्यार्थं चिन्मुद्रया दक्षया ॥
तीर्त्वा अवस्थात्रय भूमविद्यया ।
तस्मै वटमूलनिवासिने नमस्ते यतिकेसरिणे ॥

अवतीर्य काल्ट्यां आर्यांबापुण्यरुपे ।
प्रह्वीभावेन अरचयत् नानास्तोत्रग्रन्थान् । ॥
श्रुत्यादि गभीरत्रयप्रकाशमार्गबन्धुम् ।
हृदि कलये कदभ्रवनचारिणं भवमुक्तये ॥

.....................................................

rgs,
sriram


More information about the Advaita-l mailing list