[Advaita-l] Atirudra Sathachandi MahaYagna Sarva Shaka Sammelana Mahotsavam Monday, July 16 to Sunday, July 22, 2018

Praveen R. Bhat bhatpraveen at gmail.com
Tue Jun 12 01:06:54 EDT 2018


namaskArAH SrI-SrIrAma-mahodaya,​

Thanks for the reference. After some search online to find the exact
shloka, I found it under २७८ which goes so:
श्रीमन्त्रराजं यो वेत्ति श्रीचक्रं यः समर्चति।
यः कीर्तयति नामानि तं सत्पात्रं विदुर्बिधा॥ २७८॥

In my understanding, that there are gradations in sAdhakas is mentioned in
the commentary under this फलश्रुति out of which who has all three
qualifications is considered as a सत्पात्र for दान। That is the context of
gradations, as to who is the best fit to be given anna, vastra, dhana,
dhAnya as per earlier shloka 277. Else, bhAskararAya wouldn't say in the
end "अभावत्रयवांस्तु नैव पात्रमिति विवेकः" after giving details of
differences among those qualified.

The entire bhAShya reads so, for benefit of others (emphasis mine):

मन्त्रराजं श्रीविद्याम् । अत्र **त्रयाणां समुच्चये सत्पात्रतां,
अन्यतमाभावे **तारतम्यं त्रयाणामप्यभावे पात्रत्वभावश्चेति** न्यायत एव
सिद्धयति। तदयं निष्कर्षः *सम्प्रदानतावन्छेदकानामेषां *त्रयाणां विशेषणानां
मध्ये एकैकविशेषणकास्त्रयो द्विद्विविशेषणका अपि त्रयस्त्रिविशेषणक
एकस्त्रयाभाववानन्य इत्यष्टविधा ब्राह्मणाः प्रस्ताररीत्या भासन्ते यद्यपि
तथापि चक्रराजार्चकत्वस्य मन्त्रराजवेत्तृत्वव्याप्यत्वेन तन्मन्त्रविशेषणको न
संभाव्यते । अत एव च मन्त्रेतरविशेषणद्वयमात्रकोऽपि खपृष्पमेव । तेन
षाड्विध्यमेव ब्राह्मणानाम् । तेषु त्रिगुणक उत्तमः दुिगुणकौ मध्यमौ । तयोरपि
मध्ये मन्त्रवेत्तृत्वचक्रार्चकत्वरूपगुणद्वयशालीनमपेक्ष्य
मन्त्रवेत्तृत्वनामकीर्तनरूपगुणद्वयशाली श्रेष्ठः, एकगुणकौ कनिष्ठौ । तयोरपि
मध्ये मन्त्रवेदनमात्रगुणको वरीयान् । नामकीर्तनमात्रगूणकः कनिष्ठतरः ।
मन्त्रराहित्ये नामकीर्तनेऽधिकाराभावेनाधिकारिनिष्ठस्य गुणस्यापि
शूद्राधीतवेदवाक्यन्यायेनाप्रयोजकत्वात्। अभावत्रयवांस्तु नैव पात्रमिति विवेकः
। २७८ ।।

​gurupAdukAbhyAm
,
--Praveen R. Bhat
/* येनेदं सर्वं विजानाति, तं केन विजानीयात्। Through what should one know
That owing to which all this is known! [Br.Up. 4.5.15] */


On Mon, Jun 11, 2018 at 10:28 PM Venkata sriram P <venkatasriramp at yahoo.in>
wrote:

> मन्त्रराहित्ये नामकीर्तनेऽधिकाराभावेनाधिकारिनिष्ठस्य गुणस्यापि
> शूद्राधीतवेदवाक्यन्यायेन अप्रयोजकत्वात् .........
> for commentary on 44th shloka of uttara-pIThika.
>
> rgs,
> sriram
> --------------------------------------------
> On Mon, 11/6/18, Praveen R. Bhat <bhatpraveen at gmail.com> wrote:
>
>  Subject: Re: [Advaita-l] Atirudra Sathachandi MahaYagna Sarva Shaka
> Sammelana Mahotsavam Monday, July 16 to Sunday, July 22, 2018
>  To: "Venkata sriram P" <venkatasriramp at yahoo.in>, "Advaita-l" <
> advaita-l at lists.advaita-vedanta.org>
>  Date: Monday, 11 June, 2018, 1:47 PM
>
>  Looking up further,
>  is the reference to upodghAta shloka 15:
>  न शठाय
>  न दुष्टाय नाविश्वासाय
>  कर्हिचित्।श्रीमातृभक्तियुक्ताय
>  श्रीविद्याराजचेदिने॥१५॥
>  followed by the
>  comment so? न केवलं
>  भक्तिमात्रमधिकारितावच्छेदकमिति
>  द्योतनाय
>  विशेषणद्वयम्।
>  विद्याराजः पञ्चदशी
>  तद्वेदनं
>  गुरुमुखादुपदेशः।
>  Kind rgds,
>  --Praveen R. Bhat
>  /* येनेदं
>  सर्वं विजानाति, तं केन
>  विजानीयात्। Through what should one know That
>  owing to which all this is known! [Br.Up. 4.5.15]
>  */
>
>
>  On Mon, Jun
>  11, 2018 at 7:05 PM Praveen R. Bhat <bhatpraveen at gmail.com>
>  wrote:
>  Namaste
>  Sriram-mahodaya,
>  On Mon, Jun 11, 2018
>  at 3:46 PM Venkata sriram P via Advaita-l <
> advaita-l at lists.advaita-vedanta.org>
>  wrote:
>  Don't
>  know how Lalitha Sahasranama Archana is performed without
>  being initiated into shrIvidya.
>
>
>
>  Bhaskararaya Makhin has strictly prohibited the LS parayana
>  in his commentary 'saubhAgya-bhAskaraM'.
>>
>  I was
>  unaware of this prohibition by bhAskararAya. Could you
>  kindly point to the section in LS commentary where this is
>  mentioned? To clarify, this is not to question that such a
>  prohibition exists, but to myself understand the context
>  better, since we Havyakas do chant in our own sampradAya
>  without shrIvidyA initiation. There are some orthodox maThas
>  that proactively teach such chanting in abhiyAnas and
>  promote pArAyaNa too.
>  Thanks,
>  --Praveen
>  R. Bhat
>  /* येनेदं
>  सर्वं विजानाति, तं केन
>  विजानीयात्। Through what should one know That
>  owing to which all this is known! [Br.Up. 4.5.15]
>  */
>
>


More information about the Advaita-l mailing list