[Advaita-l] tomorrow (12-6-2018) is कृष्ण अङ्गारक चतुर्दशी

Venkata sriram P venkatasriramp at yahoo.in
Mon Jun 11 01:10:06 EDT 2018


A small typo of mine...

In phala samarpaNa, it should be नारायणायेति.....

rgs,
sriram


--------------------------------------------
On Mon, 11/6/18, Venkata sriram P <venkatasriramp at yahoo.in> wrote:

 Subject: tomorrow (12-6-2018) is कृष्ण अङ्गारक चतुर्दशी
 To: advaita-l at lists.advaita-vedanta.org
 Date: Monday, 11 June, 2018, 5:02 AM
 
 Namaste,
 
 Tomorrow is कृष्ण
 अङ्गारक चतुर्दशी.  This
 is a rare combination of kriSNa pakSa (dark fortnight of
 moon) + Tuesday + chaturdashi tithi.  
 
 On this day, one must perform yama
 tarpanam.  This tarpanam is also done on
 naraka-chaturdashi ie., 
 the day before deepAvaLi
 amAvAsya.  The blessings of yama are required for
 warding of accidents (akAla-mrityu) and anAyAsa maraNaM.
 
 The vidhi is given below.  I
 follow this.  One can place the yajnopavitam either
 savya or apasavya as per their sampradAya.  
 
 ....................................................................................................................................
 
 यम तर्पणं
 
 दीपोत्सव
 चतुर्दश्यां कार्यं च
 यमतर्पणम् ।
 कृष्णांगार
 चतुर्दश्यां अपि
 कार्यं तथैव च ॥
 *******
 
 आचम्य ॥
 प्राणानायम्य ॥ 
 संकल्प्य ॥
 
 शुभे
 शोभनमुहूर्ते....एवंगुण........शुभतिथौ
 .............श्रीपरमेश्वरप्रीत्यर्थं
 दीपोत्सव चतुर्दश्यां /
 कृष्णांगारक
 चतुर्दश्यां यम तर्पणं
 करिष्ये ||
 
 प्राङ्मुखो
 भूत्वा
 
 यमाय
 धर्मराजाय मृत्यवे
 चान्तकाय च । वैवस्वताय
 कालाय सर्वभूतक्षयाय च
 ॥ ...१
 औदुंबराय
 दध्नाय नीलाय
 परमेष्ठिने । वृकोदराय
 चित्राय चित्रगुप्ताय
 ते नमः ॥...२
 
 दक्षिणामुखो
 भूत्वा - देव तीर्थेन वा
 पितृ तीर्थेन वा तर्पणं
 कुर्यात्......
 
 1.    यमाय नमः
 यमं
 तर्पयामि..(त्रिवारं)
 2.   
 धर्मराजाय नमः
 धर्मराजं तर्पयामि
 ..(त्रिवारं)
 3.    मृत्यवे
 नमः मृत्युं तर्पयामि ..
 (त्रिवारं)
 4.    अंतकाय
 नमः अंतकं तर्पयामि
 ..(त्रिवारं)
 5.   
 वैवस्वताय नमः
 वैवस्वतं तर्पयामि
 ..(त्रिवारं)
 6.    कालाय
 नमः कालं तर्पयामि
 ..(त्रिवारं)
 7.   
 सर्वभूतक्षयाय नमः
 सर्वभूतक्षयं
 तर्पयामि ..(त्रिवारं)
 8.   
 औदुंबराय नमः औदुंबरं
 तर्पयामि ..(त्रिवारं)
 9.    दध्नाय
 नमः दध्नं तर्पयामि
 ..(त्रिवारं)
 10.    नीलाय
 नमः नीलं तर्पयामि
 ..(त्रिवारं)
 11.   
 परमेष्ठिने नमः
 परमेष्ठैनं तर्पयामि
 ..(त्रिवारं)
 12.   
 वृकोदराय नमः वृकोदरं
 तर्पयामि ..(त्रिवारं)
 13.    चित्राय
 नमः चित्रं तर्पयामि
 ..(त्रिवारं)
 14.   
 चित्रगुप्ताय नमः
 चित्रगुप्तं तर्पयामि
 ..(त्रिवारं)
 
 प्राङ्मुखो
 भूत्वा
 
 यमाय
 धर्मराजाय मृत्यवे
 चान्तकाय च । वैवस्वताय
 कालाय सर्वभूतक्षयाय च
 ॥ ...१
 औदुंबराय
 दध्नाय नीलाय
 परमेष्ठिने । वृकोदराय
 चित्राय चित्रगुप्ताय
 ते नमः ॥...२
 
 *******
 
 कायेन वाचा
 मनसेन्द्रियैर्वा
 बुद्ध्यात्मना वा
 प्रकृतेः स्वभावात् ।
 करोमि यद्यत्सकलं
 परस्मै गुरुवरायेति
 समर्पयामि ॥
 
 ॐ तत् सत्
 ब्रह्मार्पणमस्तु ॥
 
 .................................................................................................................................................
 
 rgs,
 sriram


More information about the Advaita-l mailing list