[Advaita-l] BhAmAti vs VivAraNa

Venkata sriram P venkatasriramp at yahoo.in
Tue Jul 24 02:30:28 EDT 2018


..............
Has Sri Sureshwara by making the above quoted statement gone against the teaching of his Guru? 
.........

There is no contradiction says कल्याण पीयूष​ - the commentary on Vedanta Panchadashi.

न च भिन्नमार्गप्रदर्शनेन तत्त्वबोधने किंचिदप्यस्या विगानमित्याह, ययेति । यया यया भवेत्पुंसां व्युत्पत्तिः प्रत्यगात्मनि । 
सा सैव प्रक्रियेह स्यात्साध्वीत्याचार्यभाषितम् ॥ ७३ ॥ यया यया प्रक्रियया बोधनरीत्या भिन्नरुचीनां जिज्ञासूनां पुंसां प्रत्यगा त्मनि व्युत्पत्तिः 
श्रवणमननादिना विशेषेण ज्ञानोत्पत्तिः भवेत् सा प्रक्रियैव इह साध्वी विषयावगमे साध्वी भवेदित्याचार्यभाषितं सुरेश्वरोक्तिः ॥

Hope सुरभारतीसमुपासकाः can enjoy the beauty and purport in the above lines....

जयतु संस्कृतं ....

rgs,
sriram


More information about the Advaita-l mailing list