[Advaita-l] Is Badarayana same as Vyasa?

D.V.N.Sarma డి.వి.ఎన్.శర్మ dvnsarma at gmail.com
Sun Jul 22 11:28:03 EDT 2018


यदि वयं सर्वदा संप्रदायस्य अथवा सिद्धान्तपक्षस्य शुकानुवादं कुर्मः,
नूतनविषयान् वा सत्यं कथं जानीमः। संदेहः करणीयः। संदेहादेव सत्यमाविष्कृतं
भवति।

regards,
Sarma.

2018-07-22 20:09 GMT+05:30 D.V.N.Sarma డి.వి.ఎన్.శర్మ <dvnsarma at gmail.com>:

> जैमिन्याः मीमांसा सूत्रे बादरि नामकः आचार्योऽस्ति। बादरायणः तस्यापत्यं
> भवितुं शक्नोति।
>
> regards,
> Sarma.
>
> 2018-07-22 20:04 GMT+05:30 V Subrahmanian <v.subrahmanian at gmail.com>:
>
>>
>>
>> 2018-07-22 19:41 GMT+05:30 D.V.N.Sarma డి.వి.ఎన్.శర్మ <dvnsarma at gmail.com
>> >:
>>
>>> आयन शब्दः प्रायशः अपत्यार्थे विनियुक्तं भवति। यदि बादरायणः बादरेरपत्यं स
>>> कथं पराशररस्यापत्यं भवति।
>>>
>>
>> सर्वेषामवगत्यर्थं आङ्ग्लभाषया वदामि -
>>
>> The name 'Badarayana' is due to this reason:
>>
>> https://hinduism.stackexchange.com/questions/11749/what-is-
>> the-story-of-badarayana-vyasa
>>
>> Since he dwelt under the badari tree (jujube) he came to be called
>> "Badarayana" and his work became well-known as "Badarayana-sutra".
>>
>> The term 'baadaraayana sambandha' is used in the sense of 'a relationship
>> somehow established when there is no meaningful connection exists.'
>>
>> regards
>> subrahmanian.v
>>
>>>
>>> regards,
>>> Sarma.
>>>
>>> 2018-07-22 19:31 GMT+05:30 D.V.N.Sarma డి.వి.ఎన్.శర్మ <
>>> dvnsarma at gmail.com>:
>>>
>>>> किं, *बादरायणसंबन्धः* व्यसबादरायणयोः संबन्धस्य बलहीनत्वं सूचयति वा।
>>>>
>>>> regards,
>>>> Sarma.
>>>>
>>>>
>>>>
>


More information about the Advaita-l mailing list