[Advaita-l] Is Badarayana same as Vyasa?

Kathirasan brahmasatyam at gmail.com
Tue Jul 17 02:21:23 EDT 2018


Namaste all

In support of the position that Badarayana and Vyasa are two different personalities, please read the book ‘Badarayana and Vyasa as Authors of the Brahmasutra’ by Sankaranarayanan. 

Kathirasan K

Sent from my iPhone

> On 17 Jul 2018, at 9:40 AM, V Subrahmanian via Advaita-l <advaita-l at lists.advaita-vedanta.org> wrote:
> 
> On Mon, Jul 16, 2018 at 8:17 PM, Srinath Vedagarbha via Advaita-l <
> advaita-l at lists.advaita-vedanta.org> wrote:
> 
>> On Mon, Jul 16, 2018 at 10:20 AM kuntimaddi sadananda via Advaita-l <
>> a <advaita-l at lists.advaita-vedanta.org>
>> (In fact, Madhva is the first ever commentator (among prior 21
>> commentators) to quote Sri.vEdavyAsa in regards to the sUtra-definition and
>> history of Brahma sUtra-s.)
>> 
> 
> Definition of 'Sūtra, Bhāṣya, Vārtikam, Prakaraṇam...etc.'
> 
> In the Panchapādikā, Sri Padmapādāchārya, a direct disciple of
> Shankaracharya,   says:
> 
> (saptamam varNakam which covers the earlier sUtra शास्त्रयोनित्वात्) Here
> the PanchapAdikA says: //  कथं पुनः एकस्य सूत्रस्य अर्थद्वयम् ?
> सूत्रत्वादेव । तथा च *पौराणिकाः* -   अल्पाक्षरमसन्दिग्धं
> सारवद्विश्वतोमुखम्, अस्तोभमनवद्यं च सूत्रं सूत्रविदो विदुः ’ इति । ’विश्वतो
> मुखम्’ इति नानार्थतामाह । अतो अलंकारैव सूत्राणां यदनेकार्थता नाम ।  //
> 
> The above verse defining a 'sūtram' is stated by him as in the purāṇa. We
> find this verse along with the definition-verses of 'bhāṣya', etc.  in the
> Parāśara- upapurāṇam:
> 
> *अल्पाक्षरमसन्दिन्धं सारवद् विश्वतो मुखम्  १३*
> 
> *अस्तोभमनवद्यं च सूत्रं सूत्रविदो **विदुः*  [Sūtram]
> 
> मुनयश्च मनुष्याश्च प्रसादादेव शूलिनः  १४
> 
> सूत्रार्थं भाष्यरूपेण यथावद् दर्शयन्ति च
> 
> *सूत्रार्थो वर्ण्यते यत्र वाक्यैः सूत्रानुकारिभिः  १५*
> 
> *स्वपदानि च वर्ण्यन्ते भाष्यं भाष्यविदो विदुः  [Bhāṣyam]*
> 
> प्रसादादेव रुद्रस्य भवानीसहितस्य तु  १६
> 
> कुर्वन्ति केचिद् व्याख्यानं भाष्यस्यैव तपोबलात्
> 
> *पदच्छेदः पदार्थोक्तिर्विग्रहो वाक्ययोजना  १७*
> 
> आक्षेपस्य समाधानं व्याख्यानं *पञ्चलक्षणम्  [*Vyākhyānam]
> 
> केचिद्वार्तिकरूपेण भाष्यार्थं कथयन्ति च  १८
> 
> प्रासादादेव रुद्रस्य पूर्वे पूर्वतपोबलात्
> 
> *उक्तानुक्तदुरुक्तानां चिन्ता यत्र प्रवर्तते  १९*
> 
> तं ग्रन्थं वार्तिकं प्राहुः वार्तिकज्ञा *मनीषिणः  [*Vārtikam]
> 
> स्वबुद्ध्यधीनं भाष्यार्थं सङ्ग्रहेणैव चाथवा  २०
> 
> विस्तरेण प्रकुर्वन्ति केचित् प्रकरणात्मना
> 
> *शास्त्रैकदेशसम्बद्धं शास्त्रकार्यान्तरे स्थितम्  २१*
> 
> आहुः प्रकरणं नाम *शास्त्रभेदविचक्षणाः  *[Prakaraṇam]
> 
> सूत्रभाष्यादिभिः शास्त्रं साक्षाद्वेदनसाधनम्  २२
> 
> (The sūtra-definition verse is also found in the Skanda purāṇam and is
> cited by Madhvacharya.)
> 
> Also, Padmapada, in the invocation to the Panchapadika, salutes Badarayana:
> 
> नमः श्रुतिशिरःपद्मषण्डमार्तण्डमूर्तये । बादरायणसंज्ञाय मुनये शमवेश्मने ॥ २
>> 
> The work Panchapadika is a commentary on a short segment of the Brahma
> sutra bhashya of Shankara.  Hence the salutation to Badarayana is relevant.
> This is another evidence on the Vyasa-Badarayana identity prevalent even in
> Shankara's time.
> 
> regards
> vs
> 
> 
> 
> 
> 
>> 
>> 
> _______________________________________________
> Archives: http://lists.advaita-vedanta.org/archives/advaita-l/
> http://blog.gmane.org/gmane.culture.religion.advaita
> 
> To unsubscribe or change your options:
> https://lists.advaita-vedanta.org/cgi-bin/listinfo/advaita-l
> 
> For assistance, contact:
> listmaster at advaita-vedanta.org


More information about the Advaita-l mailing list