[Advaita-l] What we could learn from Mythology

Venkata sriram P venkatasriramp at yahoo.in
Wed Feb 21 05:27:54 EST 2018


Namaste Shrinivas ji,

...............
On a few fronts his success was less than perfect - and this is perfectly    okay. 
A manifested being CANNOT be perfect.
...............

In वाल्मीकि रामायणं, one of the qualities of रामचन्द्रः is स्वदोषपरदोषवित् :

दृढभक्तिः स्थिरप्रज्ञो नासद्ग्राही न दुर्वचाः |
निस्तन्द्रिरप्रमत्तश्च स्वदोषपरदोषवित् || २-१-२४

गोविन्दराजः says:

स्वदोषपरदोषवित् लोके कश्चित् पश्यति परदोषं आत्मदोषं न पश्यति अयं तु न तथा, परदोषवत्स्वदोषं च पश्यत्येव

This is maryAda laxaNa.

rgs,
sriram


More information about the Advaita-l mailing list