[Advaita-l] Laghu-Siddhanta-Kaumudi classes

Praveen R. Bhat bhatpraveen at gmail.com
Tue Aug 28 08:45:40 EDT 2018


Namaste everyone,

I just began teaching Sanskrit grammar via Laghu-Siddhanta-Kaumudi in
English. These are classroom sessions on Wed 0930-1100 IST & Thu 1000-1100
IST at Arsha Vidya Kendra, Kaval Byrasandra, Bengaluru, when I'm there
around last three weeks of every alternate month (Aug-Oct-Dec, etc). Since
there is a request to continue these classes online when I am back in
Mumbai, I thought I'll open the class to others if they wish to join or
follow. The Bengaluru classes will be shared as audio recordings then
(unless I can do better than that).

Please contact me off the group if you're interested.

Eligibility: Some fluency in understanding Sanskrit. For example:

नमस्कारा:।

बेङ्‌गलूरुनगरे आर्षविद्याकेन्द्रे कावलबाय्रसन्द्रा - इत्यत्र आङ्गलभाषायां
लघुसिधान्तकौमुदीं पाठयामि। कक्ष्या बुधवासरे ०९:३०तः गुरुवासरे च १०:००तः
११:०० पर्यन्तं चलति। एतत्तु मासद्वये अन्तिमसप्ताहत्रयमात्रम्। अन्येषु
सप्ताहेषु अन्तरजाले पाठा अनुवर्तन्ते। ये अन्तरजाले एव पठितुं शक्नुवन्ति
तेषां कृते बेङ्गलूरुनगरपाठितानां पाठानां ध्वनिमुद्राणि क्रियन्ते। ये
योक्तुमिच्छन्ति कृपया 8554899210 अथवा bhatpraveen at gmail.com इत्यत्र
सूचयन्तु।


धन्यवादाः।
प्रवीणभट्ट:।
/*
व्याकरणं मुखं प्रोक्तम्
 */


More information about the Advaita-l mailing list