[Advaita-l] Fwd: {भारतीयविद्वत्परिषत्} Use of Ink / paper / leaf for writing - Shankara Bhashya

V Subrahmanian v.subrahmanian at gmail.com
Wed Aug 22 03:28:48 EDT 2018


In the Brihadaranyada bhashya, Shankara says:

 यथा एकप्रभृत्यापरार्धसङ्ख्यास्वरूपपरिज्ञानाय रेखाध्यारोपणं कृत्वा — एकेयं
रेखा, दशेयम् , शतेयम् , सहस्रेयम् — इति ग्राहयति, अवगमयति सङ्ख्यास्वरूपं
केवलम् , न तु सङ्ख्याया रेखात्मत्वमेव ; यथा च अकारादीन्यक्षराणि
विजिग्राहयिषुः पत्रमषीरेखादिसंयोगोपायमास्थाय वर्णानां सतत्त्वमावेदयति, न
पत्रमष्याद्यात्मतामक्षराणां ग्राहयति —

From this it is known that writing was done not just by using a spike
(sharp pointed metallic stick) to engrave n a leaf surface but also by
using ink.

regards
subrahmanian.v


More information about the Advaita-l mailing list