[Advaita-l] A crisp contemplation idea - Brihadaranyaka Bhashya

V Subrahmanian v.subrahmanian at gmail.com
Mon Apr 30 13:47:13 EDT 2018


A crisp contemplation idea - Brihadaranyaka Bhashya

In the Brihadaranyaka bhashya for 4.4.13,

यस्यानुवित्तः प्रतिबुद्ध आत्मास्मिन्सन्देह्ये गहने प्रविष्टः । स विश्वकृत्स
हि सर्वस्य कर्ता तस्य लोकः स उ लोक एव ॥ १३ ॥

Shankara summarized the message of the mantra thus:

एक एवाद्वितीयः पर एवास्मीत्यनुसन्धातव्य इति श्लोकार्थः ॥

'I am One only, without a second, the Supreme indeed' - thus one has to
contemplate.

किं च यस्य ब्राह्मणस्य, अनुवित्तः अनुलब्धः, प्रतिबुद्धः साक्षात्कृतः, कथम्
? अहमस्मि परं ब्रह्मेत्येवं प्रत्यगात्मत्वेनावगतः, आत्मा अस्मिन्सन्देह्ये
सन्देहे अनेकानर्थसङ्कटोपचये, गहने विषमे अनेकशतसहस्रविवेकविज्ञानप्रतिपक्षे
विषमे, प्रविष्टः ; स यस्य ब्राह्मणस्यानुवित्तः प्रतिबोधेनेत्यर्थः ; स
विश्वकृत् विश्वस्य कर्ता ; कथं विश्वकृत्त्वम् , तस्य किं विश्वकृदिति नाम
इत्याशङ्क्याह — सः हि यस्मात् सर्वस्य कर्ता, न नाममात्रम् ; न केवलं
विश्वकृत् परप्रयुक्तः सन् , किं तर्हि तस्य लोकः सर्वः ; किमन्यो लोकः
अन्योऽसावित्युच्यते — स उ लोक एव ; लोकशब्देन आत्मा उच्यते ; तस्य सर्व
आत्मा, स च सर्वस्यात्मेत्यर्थः । य एष ब्राह्मणेन प्रत्यगात्मा प्रतिबुद्धतया
अनुवित्तः आत्मा अनर्थसङ्कटे गहने प्रविष्टः, स न संसारी, किं तु पर एव ;
यस्मात् विश्वस्य कर्ता सर्वस्य आत्मा, तस्य च सर्व आत्मा । *एक एवाद्वितीयः
पर एवास्मीत्य**नुसन्धातव्य* इति श्लोकार्थः ॥


Swami Madhavananda:

Further, he, the knower of Brahman, who has tealised and intimately known
the Self-how? -known himself as the innermost Self, as 'I am the Supreme
Brahman,' the Self that has entered this place (the body) which is
perilous, beset with numerous dangers, and inaccessible with hundreds and
thousands of
obstacles to enlightenment through discrimination this knower of Brahman
who has realised this Self through intuition is the maker of the universe.
How?
Is it only in name? This is being answered: No, not in name merely, for he
is the maker of all: He is not such under the influence of any extraneous
agency.
What then? All is his Self. Is the Self something different from him? The
answer is : He again is indeed the Self (Loka). The word 'Loka' here means
the
Self. That is to say, all is his Self, and he is the Self of all. This
innermost Self which has entered this body, beset with dangers and
inaccessible, and which
the knower of Brahman realises through intuition, is not the individual
self, but the Supreme Self, because It is the maker of the universe, the
Self of all, and all
is Its Self. One should meditate upon one's identity with the Supreme
Self,- the one only without a second : This is the gist of the verse .


More information about the Advaita-l mailing list