[Advaita-l] Fwd: Re: Accounting for Brahman appearing as the world

V Subrahmanian v.subrahmanian at gmail.com
Sun Sep 10 22:37:50 EDT 2017


Raghav ji,

I am replying to just one point, 'abhāvam paśyati', you made, below:

On Mon, Sep 11, 2017 at 6:55 AM, Raghav Kumar Dwivedula via Advaita-l <
advaita-l at lists.advaita-vedanta.org> wrote:

> Namaste Praveen ji
>
>
> The other point... only restating what you said, to check.  In analyzing
> jagat as brahma , the kArya totally resolved in to the kAraNa to point of
> being absent finally ( in the abhAvam paSyati sense), in such cases alone
> it makes sense to talk of bAdhasAmAnAdhikaraNyam.
>

Actually, even in that verse for which Shankara wrote 'abhAvam paSyati'
there is the individual, aham, in the form of kartā:

ब्रह्मार्पणं ब्रह्म हविर्ब्रह्माग्नौ ब्रह्मणा हुतम् ।
ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना ॥ २४ ॥
 भाष्यम्
<http://advaitasharada.sringeri.net/display/bhashya/Gita?page=4&id=BG_C04_V24&hlBhashya=%E0%A4%AC%E0%A5%8D%E0%A4%B0%E0%A4%B9%E0%A5%8D%E0%A4%AE%E0%A4%BE%E0%A4%B0%E0%A5%8D%E0%A4%AA%E0%A4%A3%E0%A4%82#bhashya-BG_C04_V24>
ब्रह्म अर्पणं येन करणेन ब्रह्मवित् हविः अग्नौ अर्पयति तत् ब्रह्मैव इति
पश्यति, तस्य आत्मव्यतिरेकेण अभावं पश्यति, यथा शुक्तिकायां रजताभावं पश्यति ;
तदुच्यते ब्रह्मैव अर्पणमिति, यथा यद्रजतं तत् शुक्तिकैवेति । ‘ब्रह्म
अर्पणम्’ इति असमस्ते पदे । यत् अर्पणबुद्ध्या गृह्यते लोके तत् अस्य
ब्रह्मविदः ब्रह्मैव इत्यर्थः । ब्रह्म हविः तथा यत् हविर्बुद्ध्या गृह्यमाणं
तत् ब्रह्मैव अस्य । तथा ‘ब्रह्माग्नौ’ इति समस्तं पदम् । अग्निरपि ब्रह्मैव
यत्र हूयते *ब्रह्मणा कर्त्रा, ब्रह्मैव कर्तेत्यर्थः । *यत् तेन हुतं
हवनक्रिया तत् ब्रह्मैव । यत् तेन गन्तव्यं फलं तदपि ब्रह्मैव
ब्रह्मकर्मसमाधिना ब्रह्मैव कर्म ब्रह्मकर्म तस्मिन् समाधिः यस्य सः
ब्रह्मकर्मसमाधिः तेन ब्रह्मकर्मसमाधिना ब्रह्मैव गन्तव्यम् ॥

It is well laid out in the Shankara system that kartṛtva-bhoktṛva adhyāsa
in oneself is what is samsara, both as cause and effect, and giving up this
is what is mokṣa. There is this famous sentence of Shankara in the BSB:

पूर्वसिद्धकर्तृत्वभोक्तृत्वविपरीतं हि त्रिष्वपि
कालेष्वकर्तृत्वाभोक्तृत्वस्वरूपं *ब्रह्माहमस्मि,* नेतः पूर्वमपि कर्ता
भोक्ता वा *अहमासम्, *नेदानीम्, नापि भविष्यत्काले — इति ब्रह्मविदवगच्छति ;
एवमेव च मोक्ष उपपद्यते ; ४.१.२३. इति ।

In BSB 4.1.15 he says: अकर्त्रात्मबोधोऽपि हि मिथ्याज्ञानबाधनेन
कर्माण्युच्छिनत्ति ; बाधितमपि तु मिथ्याज्ञानं
द्विचन्द्रज्ञानवत्संस्कारवशात्कंचित्कालमनुवर्तत एव । अपि च नैवात्र
विवदितव्यम् — ब्रह्मविदा कञ्चित्कालं शरीरं ध्रियते न वा ध्रियत इति । कथं हि
एकस्य स्वहृदयप्रत्ययं ब्रह्मवेदनं देहधारणं च अपरेण प्रतिक्षेप्तुं शक्येत ?
श्रुतिस्मृतिषु च स्थितप्रज्ञलक्षणनिर्देशेन एतदेव निरुच्यते ।

In all these places, the individual's wrong identity is what is dispelled,
bādhita, by right knowledge, that is correctly identifying oneself with the
Atman. In the BGB 4.24 cited above, Shankara makes no difference in the
bādha between the individual's self-ignorance and his perception of nānātva
with respect to the world.


regards
subbu


>
>
>
> Om
> Raghav
> _______________________________________________
> Archives: http://lists.advaita-vedanta.org/archives/advaita-l/
> http://blog.gmane.org/gmane.culture.religion.advaita
>
> To unsubscribe or change your options:
> http://lists.advaita-vedanta.org/cgi-bin/listinfo/advaita-l
>
> For assistance, contact:
> listmaster at advaita-vedanta.org
>


More information about the Advaita-l mailing list