[Advaita-l] Accounting for Brahman appearing as the world

Ravi Kiran ravikiranm108 at gmail.com
Sat Sep 9 03:49:19 EDT 2017


Namaste

On Sat, Sep 9, 2017 at 12:37 PM, V Subrahmanian via Advaita-l <
advaita-l at lists.advaita-vedanta.org> wrote:

> On 9 Sep 2017 12:27, "Venkatesh Murthy via Advaita-l" <
> advaita-l at lists.advaita-vedanta.org> wrote:
>
> Namaste Sri Praveen
>
> You are right. If Badhayam Samanadhikaranyam is not accepted it becomes
> Parinama Vada only. But Advaita is not Parinama Vada. It is Vivarta Vada.
> After Bhranti is over the Snake is not seen. In Badhayam Samanadhikaranyam
> the Badhita Vastu will be Vyavaharika or Pratibhasika but not Paramarthika.
> It will not be seen after realization.
>
>
>
> BSB: ब्रह्मसूत्रभाष्यम् । तृतीयः अध्यायः । तृतीयः
> पादः । व्याप्त्यधिकरणम् । सूत्रम् ९ - भाष्यम्
>
> व्याप्तेश्च समञ्जसम् ॥ ९ ॥
> भाष्यम् ‘ओमित्येतदक्षरमुद्गीथमुपासीत’ (छा. उ. १-१-१)
> <http://advaitasharada.sringeri.net/php/format.php?
> bhashya=Chandogya&page=01&hval=%E2%80%98%E0%A4%93%E0%A4%
> AE%E0%A4%BF%E0%A4%A4%E0%A5%8D%E0%A4%AF%E0%A5%87%E0%A4%A4%E0%
> A4%A6%E0%A4%95%E0%A5%8D%E0%A4%B7%E0%A4%B0%E0%A4%AE%E0%A5%81%
> E0%A4%A6%E0%A5%8D%E0%A4%97%E0%A5%80%E0%A4%A5%E0%A4%AE%E0%A5%
> 81%E0%A4%AA%E0%A4%BE%E0%A4%B8%E0%A5%80%E0%A4%A4%E2%80%99%20%
> 28%E0%A4%9B%E0%A4%BE.%20%E0%A4%89.%20%E0%A5%A7-%E0%A5%A7-%
> E0%A5%A7%29#Ch_C01_S01_V01>
> इत्यत्र
> अक्षरोद्गीथशब्दयोः सामानाधिकरण्ये श्रूयमाणे अध्यासापवादैकत्वविशेषणपक्षाणां
> प्रतिभासनात् कतमोऽत्र पक्षो न्याय्यः स्यादिति विचारः । तत्र अध्यासो नाम —
> द्वयोर्वस्तुनोः अनिवर्तितायामेव अन्यतरबुद्धौ अन्यतरबुद्धिरध्यस्यते ;
> यस्मिन् इतरबुद्धिरध्यस्यते, अनुवर्तत एव तस्मिन् तद्बुद्धिः,
> अध्यस्तेतरबुद्धावपि— यथा नाम्नि ब्रह्मबुद्धावध्यस्यमानायामपि अनुवर्तत एव
> नामबुद्धिः, न ब्रह्मबुद्ध्या निवर्तते — यथा वा प्रतिमादिषु
> विष्ण्वादिबुद्ध्यध्यासः — एवमिहापि अक्षरे उद्गीथबुद्धिरध्यस्येत, उद्गीथे वा
> अक्षरबुद्धिरिति । अपवादो नाम — यत्र कस्मिंश्चिद्वस्तुनि पूर्वनिविष्टायां
> मिथ्याबुद्धौ निश्चितायाम्, पश्चादुपजायमाना यथार्था बुद्धिः पूर्वनिविष्टाया
> मिथ्याबुद्धेः निवर्तिका भवति — यथा देहेन्द्रियसङ्घाते आत्मबुद्धिः,
> आत्मन्येव आत्मबुद्ध्या पश्चाद्भाविन्या ‘तत्त्वमसि’ (छा. उ. ६-८-७)
> <http://advaitasharada.sringeri.net/php/format.php?
> bhashya=Chandogya&page=06&hval=%E2%80%98%E0%A4%A4%E0%A4%
> A4%E0%A5%8D%E0%A4%A4%E0%A5%8D%E0%A4%B5%E0%A4%AE%E0%A4%B8%E0%
> A4%BF%E2%80%99%20%28%E0%A4%9B%E0%A4%BE.%20%E0%A4%89.%20%E0%
> A5%AC-%E0%A5%AE-%E0%A5%AD%29#Ch_C06_S08_V07>
> इत्यनया
> यथार्थबुद्ध्या निवर्त्यते — यथा वा दिग्भ्रान्तिबुद्धिः
> दिग्याथात्म्यबुद्ध्या निवर्त्यते —
>
> Here both the adhyasa and the apavada type of sāmā...' are shown.  In
> apavada type (which is what is relevant to the bādhāyām...type), when the
> wrong identification as the Self with the body-mind complex is dispelled by
> the right knowledge of the Self, the sāmānādhikaraṇya is between 'the
> body-mind complex' and the 'Atman',


The below statement -


> 'The body-mind (that was wrongly seen
> as the Self) is (now known to be) nothing but the Upaniṣadic Atman.'


 is not clear - it seems to equate the mithyA upAdhi with the upanisadic
Atman ??

can you elaborate, what was intended ?

The
> right knowledge of the Atman dispels the wrong knowledge of the body-mind
> as the Self.  This is the bādhā of the wrong knowledge.
>
> VS
>
>
>
> Thanks


More information about the Advaita-l mailing list